________________
इनलशिखिहिमां शूष्टरश्म्य
प्राप्त्यानुष्ठान्दशांश प्रजनित सुबृहन् मंत्र पूतप्रसूनान् नृत्तमज्याशाराजातिः पुररचित हुतीन् प्राविशत् यों मुनीन्द्रान् देवी देवानुभाव तमिहमनसि सा शारदा शा
पक्षाद्य
(जि)
रुतत्पव प्ररूढः प्रतनुघनवलत् तन्तुजीत कुण्डलिन्याः
ॐकारा शुद्धाभ्र सुस्था रामविषमगति वन्द्यमानै विद्वद्भिः वा चान्दीशिरोधि श्रयति सुख विधि वग्भवस्याश्रूयस्याः ।
सा राग ज्ञानामृतेन स्वपयतु सहसा मानसे मानसं वः ॥५६७
वै वेदाद्युद्यत्स्वभावा मघवन दहनां हृधनादाभिनंघा दिव्या दिव्यादि वैद्यां सुरगुरुसदने देव देवादिवेद्यां
खाद्या धत्ते चिवेली विदेशपददां यासु विद्या नवधा । दद्याइ विद्यामुदारा परमपदमयीं सादिदेवी मुदा वः । ५७०