________________
२४ पं दानविजयमुनिवर्यविरचितं
| श्रीसरस्वतीस्तोत्रम् । सम्पूर्णशीतद्युति वक्त्रकान्ते! लावण्यलीला-कमलानिशान्ते!। त्वत्पादपद्मं भजतां निशाऽन्ते मुखे निवासं कुरुतात् सुकान्ते! ||१|| उपजातिः समञ्जलं वादयती कराभ्यां यत (सा?) कच्छपी मोहितविश्वविश्वा। शक्तित्रिरूपा त्रिगुणाभिरामा वाणी प्रदेयात् प्रतिभां भजत्सु ||२|| उप.. विद्यानिधेगैरिव गौर्विभाति कुक्षिभरि सार्वजनीनचेताः । यस्या महिम्ना वदतां वरेण्य-भावं भजन्ते पुरुषा विवर्णाः ||३|| इन्द्रवजा. सितपतत्रिविहङ्गमपत्रका, दनुजमानुजदेवकृतानतिः । भगवती परब्रह्ममहानिधिः वदनपङ्कजमेव पुनातु मे ||४|| द्रुत. विविधभूषणवस्त्र-समावृतां नवरसामृतकाव्यसरस्वतीम् । बहुजनान् ददती प्रतिभा मुहुः प्रमुदितः प्रतिनौमि सरस्वतीम् ||५|| द्रुत. ऐंकाररूपे! त्रिपुरे ! समाये ! ही कार वर्णाङ्कितबीजरूपे!। निशासु शेते (डवसाने) चरणारविन्दं भजे सदा भक्तिभरेण देवि! ||६|| उप. | त्वद्ध्यानत: संस्मरणात् प्रकामं भवन्ति ते स्वर्भुवि कीर्तिपात्रम्।। विद्याचणा यैहिककीर्तिभाजो यथा हि दृष्टाः कवि कालिदासाः ||७|| उप. ॐ हाँ ही मन्त्ररूपे! विबुधजनहिते! देवि! देवेन्द्र वन्धे! चञ्चच्चन्द्रावदाते! क्षपितकलिमले हारनीहार गौरे! भीमे भीमाट्टहासे! भवभयहरणे! भैरवे ! भैरवेशे! ॐ हाँ ह्रीं हुंकारनादे ! मम मनसि सदा शारदे ! देहि तुष्टिम् ।।८।। स्रग्धरा. इत्थं भक्तिभरेण मङा मयका नीता स्तुतेः पद्धतौ तत्तत्पाठवतां करोतु सुतरां विद्यामिमां भारती। विद्वदवृन्दमनीषिदानविजयाशंसा ययाऽपूरि च वाचालककथा-कथङ्कथिकता यस्या निसर्गःफलम् ||९||शार्दूल.
॥ इति स्तोत्रंसमाप्तम् ॥