________________
रस सङ्गति चङ्ग सूक्तमुक्तामणि शुक्तिरुरीकृतमुक्तिकला। कलि (वि) तौघ विमोघ सारसारस्वतसागरवृद्धि विधे (धी?) न्दुकला ||ll कलनाद-विभेदविन्दुवृन्दारक विदितब्रह्मज्ञानशुभा। शुभि (सुर्मि) ताङ्गपाङ्गक सुजागे! त्वं मयि देवि! प्रसीदकैत (र) वभा ||९|| करपङ्कजाग्रजाग्रज्जपदामनिका ममाहकमलम्। वीणापुस्तकममलं हेतु (हे. सु) तनो! ते धिनोतु मम कमलम् ||१०|| कमलच्छदसत्पद विद्रुमकन्दल सरलाङ्गुलिमणि सखर नखरा। न खरा क्रमवर्तुल मृदुजधोज्ज्वल रम्भास्तम्भ-शुभोरुवरा ||११|| वरभा वरगतिरतिविततश्रोणी पुलिना तलिनोदर मधुरा। मधुरावधिवचनालाप-कलापा त्वं जय जय नत सुरनिकरा ।।१२।। युग्मम्।। सुविशाल-भुजमृणालं मृदुपाणि-पयोजयामलं विमलम् । तव देवि ! तुष्टमनस : शिरसि निविष्टं न न वहेम ||१३|| नवहेम-विनिर्मितविविधविभूषण-विलासद्वाहाऽनन्यसमा। समवृत्त स्फारतारहाराञ्चित पीनपयोधरकुम्भयमा ||१४|| यमिनां शशिवदन शुक्तिजदशना निभसुम(शुकनिभ?)नाशाततलाभा(भाला) भालङ्कृत कन्जल-कुन्तलहस्ता पातु कलश्रुतिसुविशाला ||१५||
तरुणजयति कविकुलानां कलङ्कविकलं कलाकलानन्दम्। - यच्चलननलिनभक्तिः श्रुतशक्तिं नमत तां कवयः ||१६|| कवयोवरशंसह समारूढा प्रौढप्राप्तगुणावलिका। बलिकाममधुव्रतचम्पककलिका रुचि वञ्चितगृहमणिकलिका ||१७|| कलिकामदुघाऽस्तु सारश्रुतपयसां दाने विजितत्रिदशमणी । मणिमण्डित-नूपुरसुरूणझणत्कृति निःकृतजडसा (ता) वरतरुणी ||१८|| गिरिजागुरुगिरिगौरशरीरे ! सितिरुचिसितरुचिमु (सु) रुचिरचीरे ! भजमाना भवती भवतीरे देवि ! भवन्तिवराः कविवीरे ||१९|| वीराकृति-नि:कृतिकृति (त) धिक्काराः सारोङ्कारोच्चारपराः। परमैन्द्रपदं ते सपदि लभन्ते हीमति! ये त्वयि विनयधराः ||२०|| धरणीधवधीरैः श्रीमति! वन्द्ये ! वदवद वाग्वादिनि! वरजाम्। मयि तुष्टिं भगवति! देवि ! सरस्वति! माया न मनागतगिरिजाम् (!) ||२१|| गुरुगुम्फित गुणमाले ! बाला(ले) अयिते प्रसादमधिगम्य। सुरभितभुवना भोगा भवन्ति कवयः श्रुताभोगाः ||२२|| HD