________________
FREverer
|| सरस्वती-भक्तामरम् ॥ साहित्यशाब्दिकरसामृतपूरितायां
सत्तर्ककर्कशमहोर्मि मनोरमायाम् । पारं निरन्तरमशेषकलन्दिकायां ।
____ त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥३९|| संस्थैरुपर्युपरि लोकमिलौकसो ज्ञा
व्योम्नो गुरुज्ञकविभिः सह सख्यमुच्चैः । अन्योऽन्यमान्यमिति ते यदवैमि मात
स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ||४|| देवा इयन्त्यजनिमम्ब! तव प्रसादात्
प्राप्नोत्यहो प्रकतिमात्मनि मानवीयाम | व्यक्तं त्वचिन्त्यमहिमा प्रतिभाति तिर्य 8 मा भवन्ति मकरध्वजतुल्यरूपाः ||४१|| ये चानवद्यपदवीं प्रतिपद्य पो!
त्वाच्छिक्षिता वपुषि वासरतिं लभन्ते । नोऽनुग्रहात् तव शिवास्पदमाप्य ते यत्
सद्यः स्वयं विगतबन्धभया भवन्ति ।।४२|| इन्दोः कलेव विमलाऽपि कलङ्कमुक्ता 4 गङ्गेव पावनकरी न जलाशयाऽपि। स्यात् तस्य भारति! सहस्त्रमुखी मनीषा र यस्तावकं स्तवमिमं मतिमानधीते ||४३|| योऽहंजयेऽकृत जयोगुरुषेमकर्ण
पादप्रसादमुदितो गुरुधर्मसिंहः । वाग्देवि ! भूम्नि भवतीभिरभिज्ञसङ्घ
- तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४४|| छ इति धर्मसिंहसूरिविरचित - सरस्वतीभक्तामरसम्पूर्णम् I80