________________
Freercentrewere
स | सरस्वती-भक्तामरम् ॥3 रोमोर्मिभिर्भुवनमातरिव त्रिवेणी
सङ्ग पवित्रयति लोकमदोऽङ्गवर्ति । विभ्राजते भगवति! त्रिवलीपथं ते .
प्रख्यापयत् त्रिजगत: परमेश्वरत्वम् ||३१|| भाष्योक्तियुक्तिगहनानि च निर्मिमीषे ___यत्र त्वमेव सति! शास्त्रसरोवराणि | जानीमहे खलु सुवर्णमयानि वाक्य
___ पद्मानि तत्र विबुधाः परिकल्पयन्ति ||३२|| वाग्वैभवं विजयते न यथेतरस्या
"ब्राह्मि!' प्रकामरचनारुचिरं तथा ते । ताडंकयोस्तव गभस्ति रतीन्दुभान्चोपस्ताद्दक् कुतो ग्रहगणस्य विकाशिनोऽपि? ||३३|| कल्याणि ! सोपनिषद: प्रसभं प्रगृह्य
वेदानतीन्द्रजदरो जलधौ जुगोप। भीष्म विधेरसुरमुग्ररुषाऽपि यस्तं
द्दष्टवा भयं भवति नो भवदाश्रितानाम् ||३४|| गर्जद्घनाघनसमान तनूगजेन्द्र
विष्कम्मकुम्भपरिरम्भजयाधिरूढः । द्वेष्योऽपि भूप्रसरदश्वपदातिसैन्यो
नाक्रामति त्रमयुगाचलसंश्रितं ते ||३५|| मांसासृगस्थि-रस-शुक्रसलज्जमज्जा
स्नायूदिते वपुषि पित्तमरुत्कफाद्यैः । रोगानलं चपलितावयवं विकारै
रत्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६|| मिथ्याप्रवादनिरतं व्यधिकृत्यसूय
मेकान्तपक्षकृतकक्षविलक्षितास्यम् । चेतोऽस्तभीः स परिमर्दयते द्विजिह्व
त्वन्नामनागदमनी हृदि यस्य पुंसः ||३७/ प्राचीनकर्मजनितावरणं जगत्सु ___मौढ्यं मदाढ्यद्दढमुद्रित सान्द्रतन्द्रम् ।||३४|| दीपांशुपिष्टमयि ! सद्मसु देवि ! पुंसां
त्वत्कीर्तनात् तम इवाशु भिदामुपैति ||३८.