________________
जोग चूर्ण रक्षणा जंभापरसेनामर्दनी नमो भगवई आनंदी सर्वरोगनाशिनी सकलसंघआनंदकारिणीं श्रीश्रुतदेवी भंगी भगवती सर्वसिद्धिविद्या बुधायइणी माहामोहिनी त्रिलोकदर्शिनी सर्वक्षुद्रोपद्रवसंहारणी ॐ नमो भगवते सर्वज्ञी सर्वग्रहनिवारणी फुट् २ कप २ शीघ्र २ चालय २ बाहुं वालय २ गात्रं चालय २ पादं चालय २ सर्वांगं चालय २ लोलय २ धनु २ कॅपय २ कंपावय २ सर्वदुष्टविनाशाय सर्वरोगविनाशाय, जये विजये अजिते अपराजिते जंभे मोहे अजिते हीं २ फुट २ स्वाहा।
पुरसपुर शांतीता जयादेवी श्रीभगवती श्रुतदेवता ॐ जिनमुखनिवासिनी जिनेश्वरी ब्रह्माणि ब्रह्मवादिनी भारती सरस्वती ईश्वरी महेश्वरी हंसेश्वरी हंसवाहिनी हंसगामिनी हंसवरणी धवलगात्री कमलमुखी कमलवाहिनी अन्नपूर्णा सर्वईतोपद्रवदुर्भिक्षदुःकालमारी मरकीचूरणी भगवती श्री श्रुतदेवता श्रमणसंघ शांतिकरा भवंती तुष्टिकरी भ. पुष्टिकराभ ॐ ऋद्धिकरी भ. ही सिद्धिकरा भ. श्री वृद्धिकरा भ. ॐ ह्रीं श्रीं क्लीं ऐं ऋद्धि-वृद्धि-बुद्धि-सिद्धि-लक्ष्मीकरा भवंती अक्षीणहिरण्यसौवर्णधनधान्य कोश कोष्टागारासंपन्नच्च भवेयुमणिमुक्तवजवैडूर्यशंखशिल प्रवालजातिरुपरजतः समृद्धा च सर्वे श्रमणसंघ भवेंउ तथागतमर्हद्सम्यक्त्वसंबंधी केचित् स्वसचे (समये) भगवान् वाग् वाक्यं सत्यं अन्यं मिथ्याधर्मप्रीतिनो करोति तदुक्तं जंबुद्वीपे दक्षिणार्धभरते राजगृहे प्रोनग राज्यं संवरो नाम नामाभ्यां महत्वः | दरिद्रोदुःखे दीननिर्गतानी पुण्यजोगेन तप्रिया पुत्री प्रसूतानि तेन बालमात्रेण पूर्वभवकृतगुरुदत्तअक्षयनिधितपःकृतप्रभावेन यत्र यत्र पादं “धरती तत्र तत्र हिरण्यसौवर्णप्रगटीभवमहत्वऋद्धिवांनो जाता एते वस्तुत्वादन्येऽपि भव्यजीवा: सम्यक्त्वदृष्टिश्रावणादमासे ४ चतुर्थीतिथौ अक्षयनिधितप आराधितानी तेनेन सुदरीवत् अक्षयसुखजान् प्रगटितानि जातानि श्रीकल्पमंजरी श्रुतदेवताभगवती मनोवांछित प्रपूरितानि ॐ ह्रीं श्रीं क्लीं ऐं श्री श्रुतदेवता भगवती महालक्ष्मी आया (आँ) नमो नमो मम श्रमणसंध मनवांछित (तं) पूरय २ स्वाहा । । ॐ ह्रीं अर्ह हंसवाहनी ते असिआउसा नमो नमः भगवती वाहीजलजलणतकरहरीकरी चोरारी अहिविषादिभयं हरो हरो स्वाहा ॐ स्वयमेवागत्य धनधान्यहिरण्यसौवर्णरत्नवृष्टि पातयिष्यंति ते प्रीता श्रुतदेवी शासनेप्रीता बुधप्रज्ञप्ता प्रीताधर्मप्राज्ञप्ता प्रीता मम धर्म भाणकस्य शयने नमो सर्वज्ञी रत्नत्रये ॐ नमो भगवते वजधरसागसूरी निर्घोषणाय तथागताय ॐ विश्वओधारे स्वाहा ॐ विश्व ओधारणी स्वाहा हृदयं ॐ लक्ष्मीये (लक्ष्मयै) स्वाहा हृदयं उपहृदयं श्री श्रुतदेवीलक्ष्मीभुतल. निवासनीये (निवासिन्यै) स्वाहा सं अ थी द्यं (सुपी मक्ष२) ॐ यानपात्रा वहे स्वाहा ॐ सरस्वते हंसवाहनीये (हिन्यै) स्वाहा अनुत्पन्नानां