________________
अज्ञातकर्तकश्री श्रुतदेवता-मन्त्रगर्भितस्तोत्रम् | ने.वि. s. Au... सूरत प्रत नं. 3७१८ तथा 3७२ ॐ ह्रीं गुरुभ्योनमः ॥ ॐ ह्रीं श्री शारदायै नमः ॥
ॐ ह्रीं नमो अरिहंताण | ॐ ह्रीं नमो सिद्धाणं । ॐ ह्रीं नमो आयरियाणं । ॐ हीं नमो उवज्झायाणं | ॐ हीं नमो लाए सव्वसाहणं । एसो पंच नमुक्कारो | सव्व पावप्पणासणो | मंगलाणं च सव्वेसिं । पढमं हवइ मंगलं ||१||
श्री वर्द्धमानमानम्य नत्वा गुरु पदाम्बुजे । श्री कल्पकामदुग्धा (वै) फलैः भास्वरमांमंजरी ||१|| एकाक्षरी महाविद्या द्वयक्षरी चाघनाशिनी। त्र्यक्षरी सर्वदा श्रेष्ठा चतुर्वर्ण भयंहरी ||२|| ॐ वर्धमान विघ्नहर्ता ही ऋद्धिवृद्धिकरी। श्री सुखदायी त्रिसन्ध्यं हरीयं (ही) माँ दुःखनाशिनी ||३|| मां मतिनिर्मलकर्ता श्रुतं शारददायिनी। अवधित्यं भवालोक्यं मनः पर्यवज्ञापनी ||४|| केवलं केवलालोके ज्ञातं चोदरजात्मके । ईदं शाक्तिमहं बोधः कथं मम न पूर्णशी ||५||
ऐं क्लीं ह्रीं श्रुतदेवतायै मम सर्व सिद्धिं दापय २ स्वाहा ॥ ॐ क्ली ह्रीं श्रीं श्रुतदेवतायै त्रिलोक दीपकाय भास्करतेजा मिथ्यातिमिरखंडनाय २ स्वाहा || ॐ क्रौं क्लीं श्री श्रुतदेवतायै भगरते ॐ हीं सोमाय ॐ हीं यमाय ॐ ह्रीं वरुणाय ॐ हीं कुबेराय ॐ ह्रीं दिग्पालाय, ॐ हीं उर्ध्वलोकाय ॐ हीं अधोलोकाय ॐ ही तिर्यगलोकाय ॐ हीं समस्त सुरवर्गाय ॐ ह्रीं कोटानकोटी देवदेवीगणाय श्री श्रुतदेवी पादांबुज सेवनाय २ स्वाहा । - ॐ क्षां क्षीं झू श्री श्रुतदेवता कामेश्वरी सकलदुरित महाभयहरं हाँ हु ज क्ष ह्रीं फुट फुट् स्वाहा । ॐ नमो श्रुतदेवी या भगवई धवलगात्राय सुरासुरकोटाकोटयादिसहिताय सर्वलोकआनंदकारणीभगवती सर्वसिद्धि विद्याबुधायणी सर्वज्ञी सर्वविद्या मंत्रयंत्रमुद्रास्फोटनाकराली सर्वोपद्रवयोगचूर्णमथनी सर्वविषप्रमर्दिनी देवीभगवतीअजितायाः स्वकृतं विद्या मंत्र तंत्र