________________
२४ . श्री श्रीवप्पभट्टिसूरिकृत-सरस्वतीमन्त्रकल्पः ।
लं ॐ कुण्डदेवतायै स्वाहा । क्षं ॐ स्वाहा एवं कुण्डसंस्कारः ।
ॐ जातवेदा आगच्छ आगच्छ सर्वाणि कार्याणि साधय साधय (साधय) स्वाहा | आह्वाननम् ।
२ ॐ जलेन प्रोक्षणम् । २ ॐ अभ्रोक्षणम् | २ ॐ त्रिर्मार्जनम् | २ ॐ सर्वभस्मीकरणम् ।
२ ॐ क्रव्यादजिह्वां परिहरामि। दक्षिणदिशि पुष्पं भ्रामयित्वा क्षेपणीयम् । अथवैश्वानररक्षा
ॐ हृदयाय नमः, ॐ शिरसे स्वाहा, | वैश्वानररक्षा | संजिह्वा . चतुर्भुज . त्रिनेत्र - पिङ्गलकेश . रक्तवर्ण - तस्य नाभिकमले मन्त्रो न्यसनीयः। होतव्यं द्रव्यं तस्मै उपतिष्ठते । ॐ वैश्वानराहूतिः ॐ जातवेदाः सप्तजिह्व ! सकलदेवमुख ! स्वधा ! वार २१ आहूतिः करणीया । रम्ल्व, बहुरूपजिह्वे ! स्वाहा होमात पूर्णाहूतिः मूलमन्त्रेण देव्यै साङ्गायै सपरिकरॉयै समस्तवाङमयसिद्ध्यर्थे द्वादशशतानि जापपुष्पचूर्णगुग्गुलगुटिका पूर्णाहूति: | स्वाहा अनेन क्रमेण वार ३ यावद् भण्यते तावदनवच्छिन्नं आज्यधारया नागवल्लीपत्रमुखेन पूर्णाहूतिः कार्या । घृतकर्षः ताम्बूलं नैवेद्यम्, यज्ञोपवीत- नवीन श्वेतवस्त्रखण्डं वा दधिदूर्वाक्षतादिभिराहूति: करणीया |
अथ विसर्जनम्
मूलमन्त्रेण साङ्गायै सपरिवारायै देव्यै सरस्वत्यै नमः . अनेन मन्त्रेण आत्महृदयाय स्वाहा । वैश्वानरनाभिकमलात् देवी ध्यानेनात्मनि संस्करणीया पश्चाद् ॐ अस्त्राय फट् इति मन्त्रं वारचतुष्टयं भणित्वा वार ४ अग्निविसर्जन कार्यम् ।
ॐ क्षमस्व क्षमस्व भस्मना तिलकं कार्यम् । ६. ऐं ह्रीं श्रीं क्लर्जी हसौं वद वद वाग्वादिनी ! भगवति ! सरस्वति ! तुभ्यं नमः ।
____इति सारस्वतं समाप्तम् । । अत्र श्रीबप्पभट्टिसारस्वतकल्पोक्तमाद्यं बहदयन्त्रम, इदं च द्वितीय मपि यन्त्रं आम्नायान्तरे दन्दृश्यते । गुरुक्रमेण लब्ध्वा पूजनीयम् । सर्व तत्वमिदं पाठतस्तु
वाग्वीजं स्मरबीजवेष्टितमतो ज्योतिः कला तबहि
श्चाष्टद्वादशषोडशद्विगुणितं द्वयष्टाब्जपत्रान्वितम्
१ सपरिवारायै । २ सिद्धयर्थं ३ पाठान्तरन्तु