________________
स्व. श्री श्रीबप्पभट्टिसूरिकृत-सरस्वतीमन्त्रकल्मः । 13 नहसाँ पहसाँ फहसाँ बहसाँ भहाँ महाँ यहाँ रहसाँ लहसाँ वहाँ शहाँ षहसाँ सही ३२
प्रत्यन्तरे तु अस्मिन् द्वात्रिंशद्दलकोष्ठेषु ककारादिवर्णानामग्रे बीजाक्षरलेखने पाठान्तरं द्दश्यते तदपि लिख्यते । यथा - कद्रयाँ: खद्रयाँ: गद्रयाँ: घद्रयाँ: उद्रयाँ: चद्रयाँ छद्रयाँ: जद्रयाँः झद्रयाँ: अद्रयाँ: टद्रयाँ: ठद्रयाँ: डद्रयाँ: ढद्रयाँ: णद्रयाँ: तद्रयाँ: थद्रयाँ: दद्रया: धद्रयाँ: नद्रयाँ: पद्रयाँ: फद्रयाँ: बद्रयाँ: भद्रयाँ: मद्रयाँ: यद्रयाँ: रद्रयाँ: लद्रयाँ: वद्रयाँ: शद्रयाँ: षद्रयाँ: सद्रयाँ: ३२ इति प्रत्यन्तरपाठान्तरेक्रमः ।
ततश्चतुःषष्टिदलानि आलाई ईवाई ऊशाई ऋषाई लुसाई ऐहाई औळाई अंक्षाई १ । स आवाई ईशाई ऊषाई ऋसाई लुहाई ऐळाई औक्षाई अंलाई २33
आशाई ईषाई ऊसाई ऋहाई लुळाई ऐक्षाई औलाई अंवाई ३. आषाई ईसाई ऊहाई ऋळाई लक्षाई ऐलाई औवाई अंशाई ४ आसाई ईहाई ऊळाई ऋक्षाई ललाई ऐवाई औशाई अंषाई ५ आहाई ईळाई ऊक्षाई ऋलाई.लवाई ऐशाई औषाई अंसाई ६/ आळाई ईक्षाई ऊलाई ऋवाई लशाई ऐषाई औसाई अंहाई ७
आक्षाई ईलाई ऊवाई ऋशाई लषाई ऐसाई औहाई अंळाई ८ J ऐवं षष्टिः खीलनानि दलेष ततोऽपि दलानि । दलेष ऐं ३ दुर्गे! दुर्गदर्शने नमः । ऐं ३ चामुण्डे ! चण्डरूपधारिण्यै नमः ।
ऐं ३ जम्मे नमः । ऐं ३ मोहे नमः । ऐं ३ स्तम्भने नमः । ऐं ३ आशापुरायै नमः । ऐं ३ विद्युज्जिहे ! नमः । ऐं ३ कुण्डलिनी नमः ।। ___(ऐ) ह्रीं कारवेष्टितं क्रोंकारनिरुद्धं ऐं ३ भूरिसी भूतधात्री भूमिशुद्धिं कुरु कुरु स्वाहा । भूमिशुद्धिमन्त्रः ।
ऐं विमले! विमलजलाय सर्वोदकैः स्नानं कुरु कुरु स्वाहा । स्नानमन्त्रः । छ मंतपयारो एसो हयारपुवि त्ति सोयमग्गम्मि ।
सो च्चिय सयारपुव्वो विज्जानेओ कुले हाइ || ....... जीवं दक्षिणवाचयोगसमन्वितम् ।।
सिद्धसारस्वतं बीजं सद्यो वै वच:कार: ॥ शुचिप्रदेशे पटे पट्टे वा श्रीखण्डेन कर्पूरेण वा देव्या मूर्ति कमलासनस्थां देवीचरणसमीपे योजितकरां स्वमर्तिं च आलिख्य देवीप्रतिमांचाग्रतोविन्यस्य देवीपूजापूर्वकं यथाशक्ति श्रीखण्डजाती कुसुमसुगन्ध १एँ विमल विमलजलाय सर्वतीर्थोदकैः । २ जीवंदक्षिणकर्णवाचयोगसई । ३ शक्तिं ।