________________
श्रीबप्पभट्टिसूरिकृत श्री सरस्वतीकल्पः ।
शार्दूल. स्नातस्या प्रतिम.......
कन्दात् कुण्डलिनी ! त्वदीयवपुषो निर्गत्य तन्तुत्विषा किञ्चिच्चुम्बितमम्बुजं शतदलं त्वद्ब्रह्मरन्ध्रादयः । "यश्चन्द्रद्युति ! चिन्तयत्यविरतं भूयोऽस्य भूमण्डले
तन्मन्ये कविचक्रवर्तिपदवी छत्रच्छलाद् वल्गति ||१|| यस्त्ववक्त्रमृगाङ्कमण्डलमिलत्कान्तिप्रतानोच्छल
च्चञ्चच्चन्द्रकचक्रचित्रितककुप्कन्याकुलं ! ध्यायति । वाणी ! वाणिविलासभङ्गुरपद-प्रागल्भ्यश्रृङ्गारिणी
नृत्यत्युन्मदनर्तकीव सरसं तद्वक्त्ररङ्गाङ्गणे ||२|| देवि ! त्वद्धृतचन्द्रकान्तकरकश्च्योतत्सुधानिर्झरस्नानानन्दतरङ्गितं पिबति यः पीयूषधाराधरम् । तारालंकृतचन्द्रशक्तिकुहरेणाकण्ठमुत्कण्ठितो
वक्त्रेणोद्गिरतीव तं पुनरसौ वाणीविलासच्छलात् ||३|| क्षुभ्यत्क्षीरसमुद्रनिर्गतमहाशेषाहिलोलत्फणा
पत्रोन्निद्र सितारविन्दकुहरैश्चन्द्रस्फुरत्कर्णिकैः । देवि ! त्वां च निजं च पश्यति वपु र्यः कान्तिभिन्नान्तरं ब्राह्मि ! ब्रह्मपदस्य वल्गति वच: प्रागल्भदुग्धाम्बुधैः ||४|| नाभीपाण्डुरपुण्डरीककुहराद् हृत्पुण्डरीके गलत् -
पीयूषद्रववर्षिणि! प्रविशतीं त्वां मातृकामालिनीम् । द्दष्टवा भारत ! भारती प्रभवति प्राणेय पुंसो यथा
निर्ग्रन्थीनि शतान्यपि ग्रथयति ग्रन्थायुतानां नरः ||५|| त्वां मुक्तामयसर्वभूषणगणां शुक्लाम्बराडम्बरां
गौरी गौरिसुधातरङ्गधवलामालोक्य हृत्पङ्कजे । वीणापुस्तकमौक्तिकाक्षवलय श्वेताब्जवल्गत्करां
न स्यात् कः स्फुटवृत्त चक्ररचनाचातुर्यचिन्तामणिः ॥६॥ पश्येत् स्वां तनुमिन्दुमण्डलगतां त्वां चाभितो मण्डितां यो ब्रह्माण्डकरण्डपिण्डितसुधाडिण्डीरपिण्डैरिव ।
१ वाणि
१७