________________
॥ चिरन्तनाचार्यविरचित-श्री सरस्वतीस्तोत्रम् ||
ઉપજાતિ - સંસાર દાવાનલ શાહની
। त्वं शारदादेवि ! समस्तशारदा, विचित्ररूपा बहुवर्णसंयुता ।
स्फुरन्ति लोकेषु तवैव सूक्तयः सुधास्वरूपा-वचसां महोर्मयः ||१|| भवद्विलोलम्बक-दर्शनादहो मन्दोऽपि शीघ्रं कविरेव जायते | तवैव माहात्म्यमखण्डमीक्ष्यते, तवार्थवाद: पुनरेव गीयते ||२|| कर्पूरनीहार-करोज्जवलो तनु विभाति ते भारती शुक्ल-नीरजे |
कराग्रभागे धृतचारु-पुस्तका डिण्डीर-हीराममल-शुभ्रचीवरा ||३|| र मरालबालमलवाहना स्वहस्तविन्यस्त-विशाल-कच्छपी।
ललाटपट्टे कृतहेमशेखरा सन्ना प्रसन्ना भवतात्सरस्वती ||४|| सद्विद्याजलराशि-तारणतरी सद्पविद्याधरी, जाड्यध्वान्तहरी सुधाब्धिलहरी श्रेयस्करी सुन्दरी । सत्यात्वं भुवनेश्वरी शिवपुरी सूर्यप्रभा-जित्वरी, स्वेच्छादानवितान-निर्झरगवी सन्तापतां छित्वरी ||५|| शाल सुरनर-सुसेव्या सेवकेनाऽपि सेव्या, भवति यदि भवत्या किं कृपा कामगव्या ।
जगति सकलसूर्यस्त्वत्समाना न भव्या, ( रुचिर-सकलविद्या दायिका त्वां-तु नव्या ||६|| मालिनी र यो भक्त्या सुरितो नवीति सततं जनन्ति मौढ्यंमहः, के त्वत्सेवां च चरीकरीति तरसा बोभोति शं श्रेयसाम् ।
त्वं मातर्दरिधर्ति चेतसि निजे दर्दिष्ट रोचिर्मयं, तस्याग्रे नरिनर्ति याजितकरो भूपो नटीवत् स्वयम् ||७|| शार्दूस आख्यातुं तव देवि ! कोऽपि न विभु माहात्म्यमामूलतो, नो ब्रह्मा न च शंकरो न हि हरि ! वाक्पति स्वर्पतिः । स्वच्छक्ति-वीरवर्ति-विश्वजननी लोकत्रय-व्यापिनी,
सा त्वं काचिदगम्यरम्य-हृदया-वाग्वादिनि पाहि माम् ||ll शार्दू स्तोत्रं पठेद यः श्रृतदेवतायाः भक्त्यायुतः शुद्धमनाः प्रभाते । विद्या-विलासं विपुलं प्रकाशं प्राप्नोति पूर्ण कमलानिवासम् ||९|| Gula
। इति सम्पूर्णम् ।