________________
30
। श्री शारदाऽष्टकम् ।
अनुष्टुप.
चन्द्रानेन ! नमस्तुभ्यं वाग्वादिनि! सरस्वति । मूढत्वं हर मे मातः शारदे वरदा भव ||१|| दिव्याम्बरसुशोभाढ्ये ! हंससत्पक्षवाहिनी। ज्ञानं मनोज्ञ मे देहि सौख्यं यच्छ सुरेश्वरि!||२|| कर्णावतंस संयुक्ते ! हस्तप्रस्तुतपुस्तके ! । तुम्बीफल-कराऽऽयुक्ते सद्वीणावाद्यवादिके ||३|| विकचीकुरु मेधां मे जाड्यध्वान्तमपाकुरु। विशालाक्षीं पद्ममुखीं भारती प्रणामाम्यहम् ||४|| वाचस्पति स्तुते देवि ! गाढाज्ञानप्रणाशिनि !। मां नित्यं कल्मषात् पाहि विद्यासिद्धयै च मे भव ||५|| ब्रह्माणी विश्वविख्याता प्रसन्ना ब्रह्मचारिणी। वाक्शुद्धिः कुरु मे मातः यया कीर्तिलभेत्तराम् ||६|| ॐ ह्रीं श्रीं क्लीं ऐं नमोऽन्ते महामन्त्र स्वरूपिणी। एकाग्रचेतसा ध्याने त्रिपुरा परितुष्यति ||७|| द्विसहस्रशराब्देऽदोऽलेखि ब्राह्मयष्टकं मया । पठेन्नित्यं त्रिसन्ध्यं यो भोक्ता वक्ता भवेच्च सः ||८|| इत्थं मनो-वचन-काय विशुद्धभावाः, पुण्यश्रियं श्रुतसुवर्णमयां स्तुवन्ति । ज्ञानप्रधानपदसाधनसावधानां, कल्याणकोटि कलितां कमलां लभन्ते ||९|| वसन्त.
इति शारदाऽष्टकं सम्पूर्णम |