________________
र अविच्छिन्नं पठेद् ध्यात्वा देवी चैव सरस्वतीम् ।
शुक्लाम्बरधरां भव्यां दिव्याभरणभूषिताम् ||१०|| वांछितफलमाप्नोति सलोके नात्र संशयः । हृज्जाड्यं विलयं यांति शुद्धा बुद्धिः प्रवर्तते ||११||
इति ब्रह्मणा स्वयंकृता स्तुतिः समाप्ताः ॥
३४
मंत्रगर्भितश्रीसिद्धसरस्वतीस्तोत्रम्
સનકુમાર સંહિતામાથી ઉદ્ધત
સ્ત્રગ્ધરા છંદ – આમૂલાલોલધૂલી બહુલ. ह्रीं ह्रीं हृद्यैकबीजे शशी रुचि कमले कल्पविस्पष्ट शोभे, भव्ये भव्यानुकूले शुभमति वरदे विश्ववन्धाङ्घि पद्मे । पद्म पद्मोपविष्टे प्रणतजनमनो मोद-सम्पादयित्री, प्रोत्फुल्लज्ञान मूले हरिहर नमिते देवि ! संसार सारे ||१|| ऐं ऐं ऐं जाप्यतुष्टे हिमरुचि मुकुटे वल्लकी व्यग्रहस्ते,
मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिप्रशस्ताम्। 37 विद्ये वेदान्तवेद्ये श्रुतिपरिपठिते मोक्षदे मुक्तिमार्गे,
मार्गातीतस्वरुपे भव मम वरदे शारदे शुभ्रहारे ||२|| Cी ी ी धारणाऽख्ये धृति-मति-नुतिभिर्नामभिः कीर्तनीये, | नित्येऽनित्ये निमित्ते मुनिजननमिते नूतने वै पुराणे । पुण्ये पुण्यप्रभावे हरिहरनमिते पूर्णतत्त्व स्वरुपे, मन्त्रे मन्त्रार्थतत्त्वे गति मति-मतिदे माधवप्रीतिनादे ||३|| क्लीं क्लीं क्लीं सुस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते, सन्तुष्टाकार चित्ते स्फितमुखिसुभगे जृम्भिणि स्तम्भनी ये। मोहे मुग्धप्रबोधे मम कुरु कुमतिध्वान्तविघ्नंसमीक्ष्ये, गी ! र्वाग्भारतीत्वं कविधृतरसने सिद्धिदे सिद्धसाध्ये ||४|| स स सस शक्तिबीजे कमलमुखभवाम्भोजमूर्ति स्वरूपे, रूपेऽरूपप्रकाशे सकलगुणमये निर्गुणे निर्विकल्पे। न स्थूले नैव सूक्ष्मेऽप्यविदित विभवे जाप्यविज्ञानतुष्टे, विश्वे विश्वान्तराले सुरवस्नमिते निष्कले नित्यशुद्धे ||५||