________________
30 || श्री शारदादेवी-नमस्काराः ॥
- अनुष्टुप. श्री शारदे ! नमस्तुभ्यं जगद् भुवनदीपिके !। विद्वज्जनमुखाम्भोज भृङ्गिके! मे मुखे वस ||१|| वागीश्वरि ! नमस्तुभ्यं नमस्ते हंसगामिनि!। नमस्तुभ्यं जगन्मात जगत्कर्षि! नमोऽस्तुते ||२| शक्तिरूपे! नमस्तुभ्यं कवीश्वरि ! नमोऽस्तुते । नमस्तुभ्यं भगवति! सरस्वति ! नमोऽस्तुते ||३|| जगन्मुखे! नमस्तुभ्यं वरदायिनि ! ते नमः । नमोऽस्तु तेऽम्बिकादेवि ! जगत्पावनि! ते नमः ||४|| शुक्लाम्बरे ! नमस्तुभ्यं ज्ञानदायिनि ते नमः । ब्रह्मरूपे ! नमस्तुभ्यं ब्रह्मपुत्रि! नमोऽस्तुते ||५|| विद्वन्मातर्नमस्तुभ्यं वीणाधारिणि! ते नमः । सुरेश्वरि! नमस्तुभ्यं नमस्ते सुरवन्दिते! ||६|| भाषामयि ! नमस्तुभ्यं शुकधारिणि ! ते नमः । पङ्कजाक्षि ! नमस्तुभ्यं मालाधारिणि ! ते नमः ||७|| पद्मारूढे ! नमस्तुभ्यं पद्मधारिणि! ते नमः ।। शुक्लरूपे! नमस्तुभ्यं नमस्त्रिपुरसुन्दरि ! ||८| धीदायिनि! नमस्तुभ्यं ज्ञानरूपे नमोऽस्तुते। सुरार्चिते! नमस्तुभ्यं भुवनेश्वरि ! ते नमः ॥९॥ कृपावति! नमस्तुभ्यं यशोदायिनि! ते नमः । सुखप्रदे! नमस्तुभ्यं नमः सौभाग्यवर्द्धिनि! ||१०|| विश्वेश्वरि! नमस्तुभ्यं नमस्त्रैलोक्यधारिणि! जगत्पूज्ये नमस्तुभ्यं विद्यादेहि महामहे ! ||११|| श्री देवते नमस्तुभ्यं जगदम्बे ! नमोऽस्तुते । महादेवि! नमस्तुभ्यं पुस्तकधारिणि! ते नमः ||१२|| कामप्रदे! नमस्तुभ्यं श्रेयो माङ्गल्यदायिनि !| सृष्टिकत्रि! नमस्तुभ्यं सृष्टिधारिणि ! ते नमः ||१३||