________________
काली कापालिनी कौली विज्ञा रात्री त्रिलोचना । पुस्तक . व्यग्र हस्ता च योगिन्यमितक्रिमा ।।७।।. सर्वसिद्धिकरी सन्ध्या खड्गिनी कामरुपिणी । सर्वसत्वहिता प्रज्ञा शिवा शुक्ला मनोरमा ।।८।। माङ्गल्यरुचिराकारा धन्या काननवासिनी । अज्ञाननाशिनी जैनी अज्ञाननिशिभास्करी ।।९।। अज्ञानजनमातात्व - मज्ञानोदधिशोषिणी । ज्ञानदा नर्मदा गङ्गा सीता वागीश्वरी धृतिः ॥१०॥ ऐकारा मस्तका प्रीति: ही कार वदनाहुतिः
ी कारहृदयाशक्तिः रष्टबीजानिराकृ ति ।।११।। - निरामया जगत्संस्था निष्प्रपज्जा चलाऽचला । निरुत्पन्ना समुत्पन्ना अनन्ता गगनोपमा ।।१२।। पठत्यमूनि नामानि अष्टोत्तरशतानि यः । वत्सं थेनुरिवायाति तस्मिन् देवी सरस्वती ।।१३।। त्रिकालं च शुचि भूत्वा अष्टमासान् निरंतरम् । पृथिव्यां तस्य बंभ्रम्य तन्वन्ति कवयो यशः ॥१४॥ द्रुहिणवदनपञ राजहंसीवशुभ्रा, सकलकलुषवल्ली कन्दकुद्दालकल्पा । . अमरशतनताऽडिध कामधेनुः कवीनां, ......... दहतु-कम्स्हस्ता भारती कल्मषं नः ॥१५।।
Fણીનસાધના અને સરસ્વતી વંદના