________________
१२४
1
थी । उनके नाम की हुंडी युनान तथा मिसर में भी सिकरती थी । ( पाटणनी प्रभात से )
पेथडशाह ने संडेरपुर में जो मंदिर बनवाया है उसकी निम्नोक्त प्रशास्त है:
.6
......
जिणदास महत्तर " इतितेन रचिता चूर्णुिरियम् सम्यकू तथाऽऽम्नाय.. • भावाद त्रोक्तं यदुत्सूत्रम् । मतिमान्द्याद्वा किंचितच्छाध्यं श्रुतधरैः कृपाकलितैः ॥ १ ॥ श्री शीलभद्र सूरिणां शिष्यः श्रीचद्र सूरिभिः । विंश को देश के व्याख्या दृव्धा स्वपर हेतवे ॥ २ ॥ वेदाश्वयुक्ते १९७४ विक्रम संवत्सरेतु मृगशीर्षे । माघ सिद्वा दशायां समापितोऽयं रवौवारे ॥ ३ ॥ इति श्री निशीथ चूर्णिविंशको देशक व्याख्या समाप्ता ॥ ग्रंथा ग्रंथ संख्या २८००० ॥
स्विस्ति श्री प्रभु वर्धमान भगवत्प्रासाद विभाजितें श्री संडेरपुरे सुरालय समे प्राग्वाट वंशोत्तमः । आभूर्भूरियशा अभूत सुमिति भूर्भूमि प्रभु - प्राचित - Sस्त जातोऽन्वय पद्मभासुररविः श्रेष्ठी महानासडः || १ || हन्मुख्यो मोख नामा नय विनय निधि सूनुरा सित्तदीयस्तद्भाता वर्द्धमानः समजनि जनतासु स्व सोजन्यमानः अन्यूनाऽन्याय मार्गाव नयन रसिक स्तत्सतञ्चणुसिंहः । सत्पाऽऽमंस्तत्तनूजाः प्रथित गुण गणाः पेथडस्तेषुपूर्वः || २ || नरसिंह रत्नसिंहौ चतुर्थ मलस्ततस्तु मुंजाल: । विक्रमसिंहों धर्मण इत्येते ऽस्यानुजाः क्रमतः ||३|| सडेर केहिल पाटक पत्तनस्यासन्ने यएव निरमापयदुच्च चैत्यं । स्व स्वैः स्वकीय कुल दैवत वीर सेव्यश - ( ? ) क्षैत्राधिराज सत्ताश्रित सन्निधानम् ॥ ४ ॥ वासावनीतेन समंच जाते कलौ कुलौ स्थापय देव हेतोः ।
1