________________ 102 ભાવનામૃત-I : અનુકૂળ મધ્યસ્થભાવ-પ્રતિકૂળ મધ્યસ્થભાવ स्वमतिकल्पितायाः प्रामाण्यपराकरणार्थं परंपरागतत्वे सतीति सप्तम्यन्तविशेषेणं, निह्नवपरंपरायातनिह्नवसामाचारीनिवृत्तये सिद्धान्तदोषादर्शकत्वमिति, निह्नवसामाचारी हि सिद्धान्तदोषं दर्शयत्येव, आस्तां स्थूलतरदोषदूषितत्वं, स्वल्पेनाप्यागमविरोधेन दूषिता प्रमाणं न भवतीति ज्ञापनार्थं लेशपदमिति, अत एव नास्माकं सामाचार्या आगमेन सह महान् विरोधः, किन्तु द्वित्र्यादिविचारैः, स च न दोषोऽल्पत्वादित्याशयस्य प्रशस्तं निरस्तं, प्राणदेशं प्राप्य मृत्युदायकस्य स्वल्पस्यापि हलाहलस्य कंठविवरदेशं प्राप्य मृत्युदायकत्वनियमादिति को भावः आगमनैष्ठिकवचनस्याप्यपलापिनो वचनमात्रश्रवणे समीपावस्थाने चानन्तानि जन्ममरणानि लभते, किं न पुनस्तदाचरितसामाचारीकरणेनेति रहस्यम् / (आ) इहरा पसत्थनामावि पंडिआणं पमाणमिह न जओ / विसमिस्सपायसं वा तिविहं तिविहेण वजिजा // 47 // इतरथा एतल्लक्षणरहिता सामाचारी प्रशस्तनाम्न्यपि, नाङ्गीकार्येत्यध्याहार्यं, कुतो ?, यतः पंडितानामिह प्रवचने सा प्रमाणं न भवति, तर्हि किं कर्त्तव्यमित्युत्तरार्द्धमाह आगमविरुद्ध-सामाचारीमिति गम्यं, विषमिश्रपायसमिव त्रिविधं त्रिविधेनमनोवाक्कायकरणकारणानुमितिभिर्वर्जयेदिति / ઉપર રજૂ કરવામાં આવેલા શાસ્ત્રપાઠો જોવાથી તમે સમજી શકશો કે, વૃત્તાનુવૃત્તપ્રવૃત્તના શબ્દાર્થ માત્રને ગ્રહણ કરીને, ગમે તેવી “આચરણાને શ્રી જિનશાસને જે આચરણાને શ્રીજિનવચનની માફક માનવા લાયક જણાવેલી છે, તેવી “આચરણા' તરીકે માની લેવામાં આવે, તો ભારે અનર્થ નિષ્પન્ન થયા વિના રહે નહિ. જે કોઈ પણ આચરણા, આચરણાનાં લક્ષણોથી યુક્ત હોય, પણ આચરણાના એક