________________ 100 ભાવનામૃત-I : અનુકૂળ મધ્યસ્થભાવ-પ્રતિકૂળ મધ્યસ્થભાવ પ્રમાણ છે, એમ કહ્યું નથી. કારણકે, મૃત વ્યવહારિએ જે પ્રવર્તાવેલું હોય તેમાં તે જ પ્રમાણ થાય, કે જે આગમને અનુસરનારું હોય, નહિ તો પ્રવચનવ્યવસ્થાનો વિપ્લવ ઉત્પન્ન થવા પામે. (1) तस्मात् स एवाचार्यो जिनसदृशः यो जिनमतं सम्यक् यथावस्थितं प्रकाशयति, इतरथा स पापपुञ्जः - केवलपापात्मा परित्याज्यः - दूरं दूरेण परिहरणीयः, कैः ? पुण्यसंज्ञैः पुण्यामिथ्यात्वादिकालुष्याप्रतिहता संज्ञा येषां ते तथा, यद्वा पूर्णसंज्ञाः सम्यग्दृष्टयः इत्यर्थस्तैः पुरुषैर्जिनवचनवितथप्ररुपको दर्शमात्रतोऽपि त्याज्य इति / सूरिकृतमपि-आचार्यप्रवर्तितमपि चिअत्ति एवकारार्थे तदेव प्रमाणं सत्यतयाऽभ्युपगन्तव्यं यदशठभावेन-निर्मायितया ऋजुभावेनेत्यर्थः संजनितं सम्यक् पर्यालोचनया विहितं, तदपि निरवयंनिष्पापं प्रवचनानुपघाति तथाऽन्यैरनिवारितं-'मा इत्थं कुरु' इत्येवंरुपेण नान्यैर्बहुश्रुतै-स्तत्कालवर्तिभिः प्रतिषिद्धम्, एवंविधमपि बहुश्रुतानामनुमतं तत्कालवर्तिसर्वगीतार्थसम्मतं तथा पर्युषणाचतुर्थी। (2) यत्किंचिदाचार्यप्रवर्तितस्य प्रामाण्यमभ्युपगमे प्रवचनमात्रस्याप्युच्छेदापत्तेः / (3) श्रुतव्यवहारे च श्रुतव्यवहारमुल्लङ्घ्य प्रवर्त्तमानो द्रष्टुमप्यकल्पः, यो यो यद्यद् व्यवहारवान्, स स तं तं व्यवहारं पुरस्कृत्य प्रवर्त्तमानो जिनाज्ञाराधको, नान्यथा / (4) बहुसम्मतमन्याचरितं च प्रायस्तदेव भवति यदागमव्यवहारियुगपधानादिमूलकं स्याद्, यथा पर्युषणाचतुर्थी, अन्यथा "जस्स जं परंपरागयं तस्स तं पमाणं' इत्यादिवचनानुपपत्तेः, यतः परम्पराऽपि किं यत्किंचित्-पुरुषादारभ्याभ्युपगम्यते ?, नहि सातिशयपुरुषमूलकमन्तेरेण परम्परागतमिति भणितुं शक्यते /