________________ 57291-3 : प्रश्नोत्तरी 95 स्वकीयं प्रमादं मार्गतया व्यवस्थापयन्ति, न चैतद् युक्तम्, विषादेरिव दुःषमायां प्रमादस्याप्यनर्थकरणशक्त्यविघातात्, तदुक्तम् "मारेंति दुस्समाए, विसादओ जह तहेव साहूणं / निक्कारणपडिसेवा, सव्वत्थ विना सई चरणं // " अविरुद्धाचरणायाश्चेत्थं लक्षणमामति / “असढेण समाइन्नं, जं कत्थइ केणइ असावजं / न निवारियमन्नेहिं, जं बहुमयमअमायरिअं // " अशठेनामायाविना सता समाचीर्णमाचरितम्, यद्भाद्रपदशुक्लचतुर्थीपर्युषणापर्ववत्, कुत्रचित्काले क्षेत्रे वा केनचित्संविग्नगीतार्थत्वादिगुणभाजा कालिकाचार्यादिनाऽसावयं मूलोत्तर-गुणाराधनाविरोधि तथा न नैव निवारितमन्यैश्च तथाविधैरेव गीतार्थैः अपि तु बहु यथा भवत्येवं मतं बहुमतमेतदाचरितम् // 145 // दीसंति बहू मुंडा दूसमदोसवसओ सपक्खेवि / ते दूरे मोत्तव्वा आणासुद्धेसु पडिबंधा // 146 // एवंविधाज्ञासिद्धिः सांप्रतं यथा भवति तथा हि दृश्यंते, स्वपक्षेऽपि किं पुनः परपक्ष इत्यपि शब्दार्थः, बहवो मुंडा श्रमणगुणमुक्तयोगिनो हया इवोद्दामा गजा इव निरंकुशाः शिरोमुंडा, दुषमादोषवशतः पंचमारकवैगुण्यबलात्, तदुक्तम्, “कलहकरा डमरकरा असमाहिकरा अणिव्वुइकरा य / होहंति भरहवासे बहुमुंडा अप्पसमणा य // " ते दूरेण मोक्तव्या विषवत् परिहर्त्तव्याः तथा आज्ञाशुद्धेन सम्यगधीतजिनागमाचारवशात् शुद्धिमागतेषु साधुषु श्रावकेषु वा, प्रतिबंधो बहुमानः कार्यः // 146 // " (4) योगविशिनो us: - પૂ.સુવિહિતશિરોમણિ આચાર્ય ભગવાન્ શ્રીમદ્ હરિભદ્રસૂરિશ્વરજી મહારાજાએ રચેલા શ્રી યોગવિંશિકા નામના ગ્રંથની પૂ. મહોપાધ્યાય શ્રીમદ્ યશોવિજયજી મહારાજે જે વ્યાખ્યા લખી છે, તે વ્યાખ્યામાં તેઓશ્રી