SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 46 મિથ્યાત્વ એટલે મિથ્યાત્વ = હલાહલ વિષ () धर्मसंग्रड ग्रंथनी 2ीमा निश्यय-व्यवडार सम्यक्त्वस्व३५ નીચે મુજબ જણાવ્યું છે - निश्चय-व्यवहाराभ्यां द्विविधम् / तल्लक्षणमिदम् - "निच्छयओ सम्मत्तं, नाणाइमयप्पसुद्धपरिणामो / इअरं पुण तुह समए, भणिअं सम्मत्तहेऊहिं" // 1 // सम्य.प्र.गा. 11] ति / ज्ञानादिमयशुभपरिणामो निश्चयसम्यक्त्वम्, ज्ञान-श्रद्धान-चरणैः सप्तषष्टिभेदशीलनं च व्यवहारसम्यक्त्वमित्येतदर्थः / ननु ज्ञानादिमय इत्यस्य ज्ञान-दर्शन-चारित्रसंतुलित इत्यर्थः, तथाचैतद्भावचारित्रमेव प्राप्तम्, कथं नैश्चयिकं सम्यक्त्वमिति चेत् ?, सत्यम्, भावचारित्रस्यैव निश्चयसम्यक्त्वरूपत्वात्, मिथ्याऽऽचारनिवृत्तिरूपकार्यस्य तत एव भावात्, कार्यानुपहितस्य कारणस्य निश्चयनयेनानभ्युपगमात् / नन्वेवं तुर्यगुणस्थानादिवर्तिनां श्रेणिकादीनामपि तन्न स्यादिति चेत् ?, न स्यादेव, कः किमाह-अप्रमत्तसंयतानामेव तद्व्यवस्थितेः / तदुक्तामाचाराङ्गे - ___ "जं सम्मं ति पासह, तं मोणं ति पासह, जं मोणं ति पासह, तं सम्मं ति पासह / ण इमं सक्कं सिढिलेहिं अद्दिज्जमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं / मुणी मोणं समादाय, धुणे कम्म सरीरगं / पंतलूहं च सेवंति, धीरा सम्मत्तदंसिणो" [आचा.२/५/ 3 सू.१२५] त्ति / ___xxxx अथवा ज्ञानादिमय इत्यस्यायमर्थः-ज्ञाननये ज्ञानस्य दशाविशेष एव सम्यक्त्वम्, क्रियानये च चारित्ररूपम्, दर्शननये तु स्वतन्त्रं व्यवस्थितमेव इति / शुद्धात्मपरिणामग्राहिनिश्चयनये तु - "आत्मैव दर्शन-ज्ञान-चारित्राण्यथवा यतेः / यत्तदात्मक एवैष, शरीरमधितिष्ठति" [यो.शा.४/१] इति योगशास्त्रवचनादात्मैव निरुपाधिशुद्धस्वरूपप्रकाशात् ज्ञानरूपः,
SR No.023537
Book TitleMithyatva Etle Halahal Vish
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyaggyan Pracharak Samiti
Publication Year2018
Total Pages184
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy