________________ . (215) स्मरसि श्रेयसे यस्त्वं....................समस्तराजावलिविराजित महाराजाधिराज परमभट्टारक परमेश्वर निजभुजविक्रमरणांगणविनिर्जित................पार्वतीपतिवरलब्धप्रौढप्रताप श्रीकुमारपालदेवकल्याणविजयराज्ये स्वे स्वे वर्तमाने श्रीशंभुप्रसादावाप्तस्वच्छपूरत्नचतुराशिकायां महाराज भूपाल श्रीरायपालदेवान्महासन प्राप्त श्रीपूनपाक्षदेव श्रीमहाराज्ञीगिरजादेवी संसारस्यासारतां विचिंत्य प्राणिनामभयदानं महादानं मचात्र नगरनिवासी समस्तस्थानपतिब्राह्मणान् समस्ताचार्यान् समस्तमहाजनान् तांबोलिकान्प्रकृतिकिंकृतिनः संबोध्य संविदितं शासनं संप्रयुति / यथा अद्यामावास्यापर्वणि प्राणिनामभयदानशासनं प्रदत्तं स्नात्वा देवपितृमनुष्यान् केन संतर्प्य वारावार........पूर्देवतां प्रसाद्य ऐहिकपारत्रिक फलभंगीकृत्य प्रेत्य यशोभिवृद्धये जीवस्यामारीदानं मासे मासे एकस्यां चतुर्दश्याममावास्यायां उभयोः पक्षयोः श्रेष्टतिथौ भूसहायशासनोदकपूर्व स्वित्परंपराभिः प्रदत्तं, अस्मदीय भुविभोक्ता महामात्यः सांधिविग्रहिक प्रतीतस्वपुरोहितप्रभृति समस्तठकुराणां तथा सर्वान्संबोधयत्यस्तु वः संविदितं....... ................कारापनाय.........................महाजनानां पणेन लिख्यते राज्ञा समयं निग्रहणीयः श्रुत्वा शासनमिदमा चन्द्राकं यावत् पालनीयं / उक्तं च यथा व्यासेन बहुभिर्वसुधा भुक्ता, राजभिः सगरादिभिः। यस्य यस्य यदा भूमी, तस्य तस्य तदा फलम् // 1 //