________________ (184) सामल सुरताण प्रमुख परिवारपुण्यार्थ श्रीस्वर्णगिरिगढदुर्गोपरिस्थित-श्रीमत्कुमरविहारे श्रीमतिमहावीरचैत्ये सा० जेसा भार्या जयवंतदे पुत्र सा० जयमलजी वृद्धभार्या सरूपदे पुत्र सा महणसी सुंदरदास आसकरण लघुभार्या सोहागदे पुत्र सा० जगमालादि पुत्रपौत्रादि श्रेयसे सा० जयमलजी नाम्ना श्रीमहावीर बिंबं प्रतिष्ठामहोत्सवपूर्वकं कारितं, प्रतिष्ठितं च श्रीतपागच्छपक्षे सुविहिताचारकारक शिथिलाचारनिवारक साधुक्रियोद्धारकारक श्रीआणंदविमलमूरि-पट्टप्रभाकरश्रीविजयदानसूरि-पट्ट/गारहारमहाम्लेच्छाधिपतिपातशाहि-श्रीअकबरपतिबोधकतहत्त-- जगद्गुरुविरुदधारक श्रीशनुंजयादितीर्थजीजीयादिकरमोचक तदत्तषण्मास अमारिप्रवर्तक भट्टारक श्री 6 हीरविजयमूरिपट्टमुकुटायमान भ० श्री 6 विजयसेनमूरिपट्टे संपति विजयमानराज्यसुविहितशिरःशेखरायमाण भट्टारक श्री 6 विजयदेवसूरीश्वराणामादेशेन महोपाध्याय श्रीविद्यासागरगणिशिष्य पंडित श्रीसहजसागरगणिशिष्य पं०जयसागरगणिना श्रेयसे कारकस्य / ____२–संवत् 1683 वर्षे आषाढ वदि 4 गुरौ श्रवणनक्षत्रे श्रीजालोरनगरे स्वर्णगिरिदुर्गे महाराजाधिराजमहाराजाश्रीगजसिंहजीविजयराज्ये मूहणोत्रगोत्रे दीपक मं० अचला पुत्र मं० जेसा भार्या जैवंतदे पु० मं० श्रीजयमल्लनाम्ना भा० सरूपदे द्वितीया सुहागदे पुत्रनयणसी सुंदरदास आसकरण नरसिंहदास प्रमुख कुटुंबयुतेन स्वश्रेयसे श्रीधर्मनाथबिंबं कारितं, प्रतिष्टितं श्रीतपागच्छनायक भट्टारक श्रीहीरविजयमूरि-पट्टालंकारभट्टारक-श्रीविजयसेनमूरिभिः /