________________ (181 ) 4 बांये हाथ के स्तंभ पर “सं० 1320 वर्षे माधसुद 1 सोमे श्रीनाणकीयगच्छप्रतिबद्धजिनालये महासजश्रीचंदनविहारे श्रीक्षींवरायेश्वरस्थानपतिना भट्टारकरावललक्ष्मीधरेण देवश्रीमहावीरस्य आसोजमासे अष्टाह्निकामहे द्रम्माणां 100 शतमेकं प्रदत्तं, तव्याजमध्यान्मठपतिना गोष्ठिकैश्च द्रम्म१०दशकं वेचनीयं पूजाविधाने देवश्रीमहावीरस्य / 5 द्वितीय स्तंभ पर संवत 1323 वर्ष मार्ग सुदि 5 बुधे महाराज श्रीचाचिगदेवकल्याणविजयराज्ये तन्मुद्रालङ्कारिणि महामान्य-श्रीजयदेवे श्रीनाणकीयगच्छप्रतिबद्धमहाराजश्रीचंदनविहारे विजयिनी श्रीमद्धनेश्वरसूरौ तैलगृहगोत्रोद्भवेन महं नरपतिना स्वयं कारितजिनयुगलपूजानिमित्तं मठपतिगोष्ठिकसमक्षं श्रीमहावीरदेवभांडागारे द्रम्माणां शताई प्रदत्तं, तयाजोद्भवेन द्रम्मार्द्धन नेचकं मासं प्रति करणीयं शुभमस्तु / 6 पश्चिम परसाल के स्तंभे पर____ ॐ संवत् 1353 वर्षे वैशाखवदि 5 सोमे श्रीसुवर्णगिरी प्रयेह महाराजकुलश्रीसामंतसिंहकल्याणविजयराज्ये तत्पाद वास्तव्यसंघपतिगुणधर ठकुर आंबडठकुरजसपुत्रसोनीमहणसिंह भार्या मान्हणिपुत्र सोनीरतनसिंह माखो माल्हण