________________ ॐ संवत् 1221 माघवदि 2 शुक्र अद्येह श्रीकेन्हणदेवविजयराजे तस्य मातृराज्ञी श्रीमानलदेव्या श्रीपंडेरकीयमूलनायकश्रीमहावीरदेवाय चैत्रवदि 13 कल्याणिकनिमितं राजकीयभोगमध्यात् युगंधर्याः हाएल एकः प्रदत्तः / तथा राष्ट्रकूटपातूकेल्हण तद्भ्रातृज-उत्तमसिंह-सूद्रग-कान्हणआहड-आसल-अणतिगादिभिः तलाराभाव्यथ सगटसत्कात् अस्मिन्नेव कल्याणके द्र०१ प्रदत्तः / तथा श्रीपंडेरकवास्तव्य रथकार घणपालसूरपालजेपालसिगडा अमियपाल जिसहडदेन्हणादिभिः चैत्रसुदि 13 कल्यणके युगंधर्याः हाएल एकः प्रदत्तः / " इसी मंडप के स्तंभ पर का एक लेख प्राचीनजैनलेखसंग्रह-द्वितीयभाग में लेखाङ्क 350 तरीके उद्धत किया है / वह इस प्रकार है "थांथासुत राल्हापाल्हाभ्यां मातृपदश्रीनिमित्ते स्तंभको दत्तः, संवत् 1236 कार्तिकवदि 2 बुधे अद्येह श्रीनदले महाराजाधिराजश्रीकेन्हणदेवकल्याणविजयराज्ये प्रवर्त्तमाने राज्ञीश्रीजान्हणदेवी भुक्तौ श्रीषंडेरकदेवपार्श्वनाथप्रतापतः थाथासुतरान्हाकेन भातृपान्हापुत्रसोढासुभकर-रामदेव-धरणिहर्ष-वर्द्धमान-लक्ष्मीधर-सहतिग-सहदेव--रासा-धरण-हरिचंद्र-वरदेवादिभिः युतेन म........ परमश्रेयोऽर्थे विदितनिजगृहं प्रदत्तां राल्हासत्क मानुषैः वसद्भिः वर्षप्रति द्राएला 4 प्रदेयाः, शेषजनानां वसतां साधुभिः गोष्ठिकैः सारा कार्या,