________________ ( ) द्वीन्द्रियत्वे च ताप्यन्ते पीयन्ते पुतरादयः / चूर्ण्यन्ते कृमयः पादेः भक्ष्यन्ते चटकादिभिः // 14 // शंखादयो निखन्यन्ते निकृष्यन्ते जलौकसः / गण्डपदायाः पात्यन्ते जठरादौषधादिभिः // 15 // श्रीन्द्रियत्वेऽपि संप्राप्ते षट्पदीमत्कुणादयः। विमृयन्ते शरीरेण ताप्यन्ते चोष्णवारिणा // 11 // पिपीलिकास्तु तुद्यन्ते पादैः संमार्जनेन च / अदृश्यमानाः कुंवाद्या मध्यन्ते चासनादिभिः // 17 // चतुरिन्द्रियतामाजः सरधाभ्रमरादयः / मधुमक्षैविराध्यन्ते यष्टिलोष्टादिताउनैः // 18 // ताज्यन्ते तालवृन्तायैर्दाग देशमशकादयः / ग्रस्यन्ते गृहगोधाद्यैर्मक्षिकामर्कटादयः // 19 // पञ्चेन्द्रिया जलचराः खाद्यन्तेऽन्योन्यमुत्सुकाः / धीवरैः परिगृह्यन्ते गिल्यन्ते च बकादिभिः // 20 // उत्कील्यन्ते त्वचयाद्भिः प्राप्यन्ते च मटित्रताम् / मोक्तुकामैर्विपाच्यन्ते निगाल्यन्ते वसाथिभिः // 21 // स्थलचारिषु चोत्पन्ना अबला बलवत्तरैः।। मृगाद्याः सिंह प्रमुखैर्यिन्ते मांसकांक्षिभिः // 22 // मृगयासक्त चित्तैस्तु क्रीडयामांसकाम्यया / नरैस्तत्तदुपायेन हन्यन्तेऽनपराधिनः // 23 //