SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ (444) पच्यन्ते कुम्पकाराद्यैः कृत्वा कुंभेष्टकादिसात् / चीयन्ते मित्तिमध्ये च नीत्वा कर्दमरूपताम् // 4 // अकायतां पुनः प्राप्तास्ताप्यन्ते तपनांशुमि / घनीक्रियन्ते तुहिनैः संशोष्यन्ते च पांशुभिः // 5 // क्षारेतररसाश्लेषाद् विपद्यन्ते परस्परम् / स्थालन्तःस्था विपच्यन्ते पीयन्ते च पिपासितेः // 6 // तेजःकायत्वमाप्ताश्च विघ्याप्यन्ते जलदिभिः / घनादिभिः प्रकुट्यन्ते ज्वाल्याने चेन्धनादिमिः // 7 // वायुकायत्वमप्याप्ता हन्यन्ते व्यजनादिभिः / शीतोष्णादिद्रव्ययोगाद् विपद्यन्ते क्षणे क्षणे // 8 // प्राचीनाद्यास्तु सर्वेऽपि विराध्यन्ते परस्परम् / मुखादिवातैर्बाध्यन्ते पीयन्ते चोरगादिभिः // 9 // वनस्पतित्वं दशधा प्राप्ताः कंदादिभेदतः / छिद्यन्ते वाथ मिद्यन्ते पच्यन्ते वाग्नियोगतः // 10 // संशोष्यन्ते निषिष्यन्ते प्लुष्यन्तेऽन्योन्यघर्षणैः / क्षारादिभिश्च दह्यन्ते सन्धीयन्ते च भोक्तृभिः // 11 // सर्वावस्थासु खाद्यन्ते भन्यन्ते च प्रभञ्जनैः / क्रियन्ते भस्मसाद दावैरुन्मूल्यन्ते सरित्प्लवैः // 12 // सर्वेऽपि वनस्पतयः सर्वेषां भोज्यतां गताः / सर्वैः शस्त्रैः सर्वदानुभवन्ति क्लेशसंततिम् // 13 //
SR No.023533
Book TitleDharm Deshna
Original Sutra AuthorN/A
AuthorVijaydharmsuri
PublisherYashovijay Jain Granthmala
Publication Year1932
Total Pages578
LanguageHindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy