SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ (432) एक उत्पद्यते जन्तुरेक एव विपद्यते / कर्माण्यनुमवत्येकः प्रचितानि मवान्तरे // 2 // अन्यैस्तेनानितं वित्तं भूयः संभूय भुज्यते / स त्वेको नरकक्रोडे क्लिश्यते निजकर्मभिः // 3 // दुःखदावाग्निभीष्मेऽस्मिन्वितते भवकानने। बंभ्रमीत्येक एवातौ जन्तुः कर्मवशीकृतः // 4 // इह जीवस्य मा भूवन् सहाया बान्धवादयः . शरीरं तु सहायश्चेत् सुखदुःखानुभूतिदम् // 5 // नायाति पूर्वभवतो न याति च भवान्तरम् / ततः कायः सहायः स्यात् संफेटमिलितः कथम् // 6 // धर्माधमौं समासन्नौ सहायाविति चेन्मतिः / नैषा सत्या न मोक्षेऽस्ति धर्माधर्मसहायता // 7 // तस्मादेको बंभ्रमीति भवे कुर्वन् शुभाशुभे / जन्तुर्वेदयते चैतदनुरूपे शुभाशुमे // 8 // एक एव समादत्ते मोक्षश्रियमनुत्तराम् / सर्वसंबन्धिविरहाद् द्वितीयस्य न संभवः // 9 // यददुःखं भवसंबन्धि यत्सुख मोक्ष संभवम् / एक एवोपमुते तद् न सहायोऽस्ति कश्चन // 10 // यथा चैकस्तरसिन्धुं पारं प्रति तत्क्षणात् / न तु इत्पाणिपादादिसंयोजित परिग्रहः // 11 //
SR No.023533
Book TitleDharm Deshna
Original Sutra AuthorN/A
AuthorVijaydharmsuri
PublisherYashovijay Jain Granthmala
Publication Year1932
Total Pages578
LanguageHindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy