________________
( १२१) श्रीमद्यशोविजयोपाध्यायकृत
ज्ञानाष्टक ॥५॥ मज्जत्यज्ञ किलाज्ञाने, विष्टायामिव शूकरः॥ ज्ञानी निमज्जति ज्ञाने, पराल इव मानसे ॥१॥ निर्वाणपदमप्येकं, भाव्यते यन्मुहुर्मुहुः ॥ तदेव ज्ञानमुत्कृष्ट, निबंधो नास्ति भूयसा ॥ २ ॥ स्वभावलाभसंस्कार-कारणं (स्मरणं) ज्ञानमिष्यते ॥ ध्यान्ध्यमात्रमतस्त्वन्य-तथा चोक्तं महात्मना ॥३॥ वादांश्च प्रतिवादांश्च, वदंतोऽनिश्चितांस्तथा ॥ तत्त्वान्तं नैव गच्छंति, तिलपीलकवद्गतौ ।। ४॥ स्वद्रव्यगुणपर्याय-चर्या वयों परान्यथा ॥ इति दत्तात्मसंतुष्टि-मुष्टिज्ञानस्थितिर्मुनेः ॥ ५ ॥ अस्ति चेद् ग्रंथिभिज्ज्ञानं, किं चित्रैस्तंत्रयंत्रणैः ।। प्रदीपाः कोपज्युन्ते, तमोघ्नी दष्टिरेव चेत् ॥ ६ ॥ मिथ्यात्वशैलपक्षच्छिद्, ज्ञानदंभोलिशोभितः ॥ निर्भयः शक्रवद्योगी, नंदत्यानंदनंदने ॥ ७॥ पीयूषमसमुद्रोत्थं, रसायनमनौषधम् ।। अनन्यापेक्षमैश्वर्य, ज्ञानमाहुमनीषिणः ॥ ८॥
॥ रहस्यार्थ ॥ १ निर्मल ज्ञानवडे वस्तु तत्वनो निर्धार करीने जे सदाचारने सेवे छे तेज मोहनो विनाश करी शके छे, माटे निर्मळ ज्ञान गुण आ