________________
१००
શ્રી જન હિતોપદેશ ભાગ ૩ જે,
॥ २९ ॥ पूजाष्टकम् ॥ दयांभसा कृतस्नानः, संतोषशुभवस्त्रभृत् ॥ विवेक तिलकभ्राजी, भावना पावनाशयः १ ॥ भक्ति श्रद्धान घुसणो, मिश्रपाटी रज द्रवैः ॥ नव ब्रह्मांगतो देवं, शुद्धमात्मानमर्चय ॥ २॥ क्षमा पुष्पस्रजं धर्म, युग्म क्षौमदयं तथा ॥ ध्यानाभरणसारं च, तदंगे विनिवेशय ॥३॥ मदस्थान भिदा त्यागै, लिखाग्रे चाष्ट मंगलीं ॥ ज्ञानामौ शुभ संकल्प, काकतुंडं च धूपय ॥ ४ ॥ प्राग धर्म लवणोत्तारं, धर्मसंन्यास वन्हिना ॥ कुर्वन् पूरय सामर्थ्य, राजन्नीराजना विधिं ॥५॥ स्फुरन् मंगलदीपं च, स्थापयानुभवं पुरः ॥ योग नृत्य परस्तौर्य, त्रिक संयमवान् भव ॥ ६ ॥ उल्लसन्मनसः सत्य, घंटां वादयत स्तव ॥ भाव पूजा रतस्येत्थं, करकोडे महोदयः ॥७॥ द्रव्य पूजोचिता भेदो, पासना गृहमेधिनां ॥ भाव पूजा तु साधूना, मभेदोपासनात्मिका ॥८॥