________________
५०
શ્રી જેન હિતેપદેશ ભાગ ૩ જો, મહાપુરૂષનું જ મન શ્રેષ્ઠ છે. સમતાવત મહા મુનિજ શ્રેષ્ઠ માન સેવી શકે છે.
॥ १४ ॥ विद्याष्टकम् ॥ नित्य शुच्यात्मताख्याति, रनित्याशुच्यनात्मसु ॥ अविद्या तत्त्वधीविद्या, योगाचार्यैः प्रकीर्तिता ॥१॥ यः पश्येन्नित्य मात्मान, मनित्यं परसंगमं ॥ छलं लव्धुं न शक्रोत, तस्य मोहमलिम्लुचः ॥२॥ तरंग तरलां लक्ष्मी, मायुर्वायुवदस्थिरम् ॥ अदभ्रधीरनुध्याये, दभ्रवद् भंगुरं वपुः ॥ ३ ॥ शुचीन्यप्यशुचीकर्तुं, समर्थेऽशुची संभवे ॥ देहे जलादिना शौच, भ्रमो मूढस्य दारुणः ॥ ४ ॥ यः स्नात्वा समता कुंडे, हित्वा कश्मलजं मलम् ॥ पुन ने याति मालिन्यं सोऽन्तरात्मा परः शुचिः॥५॥ आत्मबोधोनवः पाशो, देह गेह धनादिषु ॥ यः क्षिप्तोप्यात्मना तेषु, स्वस्य बंधाय जायते ॥६॥ मिथो युक्तपदार्थाना, मसंक्रमचमकिया॥ चिन्मात्र परिणामेन, विदुषैवानुभूयते ॥ ७॥