________________
॥ १० ॥
पत्र
१२९ भवदेवस्य सागरदत्तत्वेनोत्पत्तिः ।
१३० शिवकुमारस्य सागरदत्तमुनि
समागमः ।
१३३ चतुर्गतिदुःखानि ।
१३७ जम्बु- प्रभवचोरसंवादः । १३८ मधुबिन्दु दृष्टांतः । १३९ कुबेरदत्त-कुबेरदत्ता ज्ञातम् । १४२ महेश्वरदत्तज्ञातम् ।
१४४ मकरदाढा वेश्याकथा । १४७ भौताचार्यकथा | १४८. अतिलोभे वानरमिथुनकथा । १४९ कृतपूतना - द्यूतकारप्रसङ्गः । १५१ प्राप्तव्यमर्थं लभते मनुष्यः । १५२ सिद्धदत्तस्य राजकन्यादिप्राप्तिः ।
१५३ सुन्दर श्रेष्ठ कथा । १५४ हेममयूरो वायसीकृतः ।
पत्र
१५५ विजयसुजय दृष्टांतः । १५८ इर्ष्यालुस्थविरयोः कथा । १५९ विसंवादि राज्यस्थिति प्रेक्षणम् । १६४ कलिराज्यकथा | १६७ मित्रत्रितयीकथा । १६९ अमरसेन- प्रवरसेन भ्रातोः कथा । १७२ अतिलोभे लोहर्गला गणिकाकथा । १७७ धर्मशास्त्रे स्त्रीणां स्वभावजा दोषाः । १७८ साधुसमागमलाभे प्रभाकरकथा । | १८५ सपरिवारेण जम्बूप्रभवस्वामिदीक्षा । १८६ सुंसुमा चिला तिपुत्रकथा । १८९ अलाभपरिसहे ढंढणमुनिकथा ।
| १९२ आपत्सु दृढधर्मतोपरि स्कंदकाचार्य
कथा ।
१९६ हरिकेश मुनिकथा । २०१ शाल- महाशालयोः कथा ।
पत्र
| २०३ गौतमाऽष्टापदारोहणम् । २०४ तापसानां प्रव्रज्या केवलं च । | २०६ गौतमस्य केवलेऽधृतिः । २०७ व स्वामिचरित्रम् | | २२१ परिग्रहाऽपायहेतवः । २२२ वसुदेवपूर्वभवे नंदिषेणमुनिकथा । | २२८ क्षमायां गजसुकुमालमुनिसन्धिः । २३३ जिनप्रवचने वन्दनापद्धतिः । २३४ तीव्रव्रताराधने स्थूलभद्र मुनिकथा । २४४ कलुषितचित्तस्य न वर्द्धते गुणश्रेणिः । २४५ गुणप्रशंसा सहने पीठमहापीठकथा । २४८ स्वगुणप्रशंसने लघुता । २५० शिष्यस्य गुणदोषाः
२५२ तामलितापसकथा ।
| २५४ बालतपस्विनोऽल्पफलम् ।
अनुक्रमणिका ।
॥ १० ॥