________________
उपदेशमालाविशेषवृत्तौ |
meroCRICCPRAD
शक्नोत्यात्महितं नरकाद्विमोक्षं कत्तुं ॥ २५० ॥ क्लिष्टाक्लिष्टकमसामर्थ्यमेव दृष्टान्तेनाह-" वास" गाहा । "अप्पेण" गाहा । द्वितीयगाथान्ते यथेति कथानकोपक्षेपार्थः ।। कथानकं चेदम्
पुंडरिक-कडपुंडरिगिणीपुरीए, पयंडभुयदंडखंडियविवक्खो। आसि पुंडरियनिवो, जिणिंदधम्मेकनीसंको ॥१॥ सो य महप्पा तडिदंड
रिकयोः भंगुरं जाणिऊण रजसिरिं । खरपवणाहयदीवय-सिहं व जीयपि तरलतरं ॥ २ ॥ किंपाकफलं व विवागदिन्न-दुक्खं सया विसय
कथा । सोक्खं । लक्खित्ता सविसेस, सुगुरुसमीवंमि पडिबुद्धो ॥ ३ ॥ पव्वजं काउमणो, कणिदुनियभायरं दढप्पणयं । कंडरियनामधेयं वाहरि भणिउमाढत्तो ॥४॥ हे भाय ! रजलञ्छि, उवभुंजसु संपर्य तुम एत्थ । भववासाओ विरत्तो, अहमिन्हि पब्वइस्सामि ॥५॥ कंडरिएणं भणिय, दुग्गइमूलं ति जइ तुमं रजं । मोत्तूणं पव्वज्ज, वंछसि घेत्तुं महाभाग ! ॥६।। ता किं मज्झ वि रज्जण, सव्वहाऽहं गुरुस्स पामूले । इन्हि चिय नीसंगो, जिणिंददिक्खं गहिस्सामि ।।७।। भणियं निवेण हे वच्छ !, सव्वसावजजोगचागो जो । माणुस्सयस्स एयस्स, सव्वहा सो फलं नऽन्नं ॥८।। किं पुण सुदुक्करो सो, तारुन्नं कारणं वियाराण । मणमणवद्वियमप्पा, पमायवं इंदिया वि(अ)वसा ॥९॥ धरियव्वाणि वयाणि य, उवसग्गपरीसहा दुरहियासा । हेयव्वो गिहिसंगो, भूयाहिं सिंधू तरेयव्यो ॥१०॥ इय नरवइणा सुबहुप्पयारहेऊहिं वारिओ वि दढे । अचंततरलयाए, सूरिसमीवे स निक्खंतो ॥११।। गुरुकुलवासोवगओ, पविहरमाणो पुराऽऽगराईसु । उचियाहारविहाराऽभावे संजायगेलनों ॥१२॥ चिरकालाओ पुंडरिगिणीए नयरीए आगओ संतो। उवयरिओ विजोसहविहीए पुंडरिय नरवइणा ।।१३।। जाओ पउणसरीरो, रसगिद्धीए तहावि अन्नत्थ । विहरिउमणुच्छहतो, रन्ना उच्छाहिओ एवं ॥१४॥ IN धन्नो तुमं महायस !, निस्संगो जो न दवपभिईसु । थेवं पि हि पडिबंध, करेसि तवसुसियदेहो वि ॥ १५ ॥ तुममेव अम्ह कुलनहयलंमि संपुन्नपुन्निमायंदो । सच्चरियपहापसरेण, जस्स धवलिजए भुवणं ।। १६ । अप्पडिबद्धविहारो, तुमए चियऽणुडिओ महाभाग !। जो मज्झऽणुवित्तीए वि, ठासि नो एत्थ ठाणंमि ॥१७॥ इय उच्छाहगवयगेहिं, राइणा तह कहंपि पन्नविओ। जह सीयविहारी विहु, कंडरिओ विहारिओ तत्तो ॥ १८ ॥ संजमपडिभग्गमणो, भूसयणाऽसारभोयणाईहिं । सीलमहाभारुब्वहण
101॥३१॥
UPDoorderpecience