________________
उपदेशमालाविशेषवृत्तौ
॥ ४०६ ॥
दिवसाई, गमेइ गुत्तिनिहित्तोव्व ॥ १५ ॥ अह तेण परसेणं, उच्चारमहिं पडुच्च वच्चंते । दट्ठूण निययसिस्से, तेसिं पडिबोहणge || १६ || क्खडिमामुहाओ, दीहं निस्सारिडं ठिओ जीहं । तं च मुणिणो पलोइय, पइदियहं भणिउमाढत्तो ॥ १७ ॥ जो कोइ एत्थ देवो, जक्खो रक्खो व किन्नरो वावि । सो जंपउ पयडं चिय, न किंपि एयं वयं मुणिमो ॥ १८ ॥ तो सविसायं जक्खेण, जंपियं भो तवस्सिणो ! सोऽहं । तुब्भाण गुरु किरियाए, मंगुलो अज्जमंगुत्ति ॥ १९ ॥ तेहिं वृत्तं हा सुयनिहाण ! सिक्खादुगम्मि वि सुदक्ख । कह हीणजक्खजोणि, गओसि चोजं महंतमिमं ॥ २० ॥ तेणं भणियं नो किपि, चोज्यनिह साहुणो महाभागा ! | एसच्चिय होइ गई, सिढिलियसद्धम्म कम्माण || २१ || सावयपडिबद्धाणं, इड्ढीरससायगारवगुरूणं । सीयविहारीणं मारिसाण जिब्भिदियऽजियाण || २२ || इय मह कुदेवजोणि, जाणित्ता साहुणो महासत्ता । जइ सुगईए कज्जं, ता दुलई संजमं
धुं || २३ || परिहरियपमाया निज्जियाणंगजोहा, चरणकरणरत्ता नाणवंताण भत्ता । कयपरमपयत्ता मोक्खमगे पसत्ता विहरह लहुभूया भूयरक्खं कुणंता ॥ २४ ॥ भो भो देवाणुप्पिय !, सम्मं संबोहिया तए अम्हे । इइ जंपिऊण मुणिणो, पडिवन्ना संजमुज्जयं ॥ २५ ॥ अधुना गाथापूर्वार्द्धतात्पर्यमुच्यते - मथुरायां मङ्गुराचार्यो यथा श्रूयते तथैव श्रुतनिकष-आगमकषपट्टकोऽपि प्रमत्तो भूत्वा मृतः सन् किल्बिषिकतयोत्पन्नः पुरस्य जलनिर्गमस्थाने यक्षो यक्षस्य प्रतिमामधिष्ठाय तस्थाविति । १९१ ।।
निगंतृण धराओ, न कओ धम्मो मए जिणक्खाओ । इड्रिससायगुरुयत्तणेण न य चेइओ अप्पा || १९२ ॥ ओसन्नविहारेणं, हा जह झीणम्मि आउए सच्वे । किं काहामि अन्नो, संपइ सोयामि अप्पाणं ॥ १९३ ॥ हा जीव ! पाव भमिहिसि, जाईजोणीसयाई बहुयाई । भवसयसहस्सदुलहं पि जिणमयं एरिसं लधुं ॥ १९४॥ पावोपमायवसओ, जीवो संसारकज्जमुज्जुतो । दुक्खेहिं न निविष्णो सुक्खेहिं न चैव परितुट्ठो ॥ १९५ ॥ परितपिएण तणुओ, साहारो जइ घणं न उज्जमइ । सेणियराया तं तह, परितप्तो गओ नरयं ।। १९६ ।।
विषयास्था
दोषे मंग्वाचार्यकथा |
॥ ४०६ ॥