________________
उपदेशमाला - विशेषवृत्तौ
॥ ३९५ ॥
थिल्यं विधेयम् कदाचित्कभावरूपत्वात्तेषाम्, प्रत्येकबुद्धत्वं लभन्ते प्रत्येकबुद्धलाभाः 'कर्मण्यण ' ॥
यस्तु तपःसंयमयोः प्रमादात्प्रत्येकबुद्धमार्गमेव प्रतीक्षमाण आस्ते, तं दृष्टान्तोपदर्शनेन निराकुर्वन्नाह – “ निहि " गाहा । यथानिधिं संप्राप्तमधन्यो निर्भाग्यः प्रार्थयन्नपि 'निरुत्तप्पो' त्ति निरुद्यमस्तद्ग्रहणे बलिविधानादिक्रियाशून्यः, इहलोके तं नाशयत्यन्येन सोद्यमेन तस्य ग्रहणात् । तथा प्रत्येकबुद्धलक्ष्मीं प्रतीच्छन् प्रतीक्षमाणो निर्विकल्पं मोक्षं तपःसंयमादिविधानेनाऽगृह्णानो नाशयत्येवेति ॥ करकण्ड्वादिकथा संक्षेपतश्चायम् - करकण्डुकलिंगेसुं, पंचालेसु य दोमुहो । नमीराया विदेद्देसु, गंधारेसु य नगई ॥ वसभे य इंदकेऊ, वलए अंबे य पुष्फिए बोही । करकंडु दुम्मुहस्स, नैमिस्स गंधार रन्नो य ॥ करकण्डुकहा ताव कहिजइ
1
अंगाजणवए चंपानयरी | दहिवर्षणो राया । तस्स चेडयधूया पउमावई महादेवी । तीसे गन्भाणुभावाओ डोहलो जाओ । जहा रायनेवच्छलंछिया हत्थिखंधारूढा उज्जाणकाणणाईसु विहरामित्ति । तओ डोहले अपुज्र्ज्जते उलुग्गा जाया । राया पुच्छइ निब्बंधे कए सिट्ठो । तओ देवी जयकुंजरमारोविया राया सयमेव छत्तं धारेइ । गया उज्जाणं पढमपाउसो वट्टइ । सो य मायंगो | नवनीरधाराधोरणीविसट्टमट्टियागंधेण अब्भाहओ संभरिऊण विंझाडविं पयट्टो तदणुमग्गेण लग्गा विभग्गा सेणासामग्गी । न तरेइ गंतुं वलिया, दोवि पवेसियाणि अडवीए । राया वडरुक्खं पेक्खिऊण पभणेइ पउमावई । एयस्स वडरुक्खस्स हेट्टेण जइ कुंजरो जाइ, तो तुमं साहग्गे लग्गेज्जासुत्ति । तहत्ति पडिस्सुयमेयाए दक्खत्तणेण राइणा साहा गहिया । इयरी हरिया हत्थिणा । निवई निराणंदो उत्तरिऊण तओ गओ चंपाए । पउमावई वि पवेसिया निम्माणुसाए अडवीए । पिवासिओ हत्थी । पेच्छइ महइमहालयं दहमेगं । तत्थोनो अभिरमिउं । इमा वि सणियमेयाओ य उयरिऊण दिसाओ अयाणंती, सागारं भत्तं पञ्चकखाइत्ता एगाए दिसाए पहाविया । जाव दूरं गया ताव तावसो एगो दिट्ठो । जाओ मणागं माणसे तोसो, गया तस्स सगासे तेणावि नीया कुलवइस्स पासे । तीए अभिवाईओ, एसो संभासेइ । कओ अम्मो ! इहागया । ताहे कहेइ जहा हूं चेडगरस धूया जाव हथिणा
प्रत्येकबुद्धाः |
॥ ३९५ ॥