________________
उपदेशमालाविशेषवृत्तौ
॥ इय बहुविइमायापतात दोवि देवा चिरकालो गरगासलय । कवाइ माणसी, नवा
। तो तेण भणिय सा भणइ तुर्म तत्व पत्तोख अंगे(गोसलय कानिदाहनिददुरचेदुर
Decemeeroecoercedeoe
त्तेण । को संबंधो जेणं, लहंति अगईवि ते सुगई ॥ १२ ॥ इहभवपडिबद्धाणं, गिद्धाणं भोयणेसु भो तम्हा । एसा परुवणा पाउणेइ सव्वो सकम्मफलं ॥ १३ ॥ इय बहुविहमायामासलेहिं सो चालिओ न तेहिं तहिं। पलयानिलवाउली, जालेहिं व जाओ
वरे परशुसुरसेलो ॥ १४ ॥ तओ तमचलचित्तं चितिऊण, पत्ता ते दोवि देवा चिरकालाओ काउस्सग्गाइकट्ठाणुद्वाणनिदाहनिठुरचेस्स आया
राम-सुभूम वेमाणस्स जमदम्गिणो पासे । सउणिमिहुण मायारूवं काऊण कयं से कुच्चकेसेसु अंगे(गा)सलयं । कयाइ माणुसीए वाणीए भणिया
चक्रिकथा। सउणेण, सउणीपिए! पओयणेण वच्चामि हिमवंतं । सा भणइ तुम तत्थ पत्तो अन्नाऽऽसत्तो संतो आगमिस्ससि, नवा चिरेण वा आगमिस्ससि को ते पत्तिज्जइ । तो तेण भणियं-दियदेवगाविगभाइ-घायगाणं पियामि पावमहं । जइ पाणपिए ! पहरद्धमज्झयारे न एमित्ति ॥ १५ ॥ सा भणइ-तुज्झ ता पत्तियामि जह कुणसि एरिसं सवहं । रिसिणो एयस्स पियामि, जं वए पावियं पावं ॥ १६ ॥ भणियमिमेणं सामिणि !, मरेमि न करेमि एरिसं सवहं । विहिओ गोहचाई, पंचमहापावसबहो मे ॥१७॥ तउ संजायकोवेण, तेण गहियाणि ताणि दोन्निवि दोहि हत्थेहिं । पुच्छियाणि य अरे निउणसउणगा! कहेहि कि मे पावं पव्वज्जाए अज्जियं जं पंचमहापावे विसेसेइ । तेहिं भणियं-महरिसि ! मा रुससु । तुम कुमारबंभयारी पव्वइओ, न जाओ । ता कहं न पावियपापपन्भारोऽसि । यतः पठ्यते स्मृतौ-अपुत्रस्य गति स्ति, स्वगों नैव च नैव च । गृहधर्ममनुष्ठाय, ततः स्वर्ग गमिष्यति ॥ १८ ॥ लौकिकवाक्यमपि किं न श्रुतं त्वया-अंबा जेहिं न रोपिया, पिप्पल जेहिं न सित्त । ते वुड्ढा बोहित्थु, 10 जि(व)म जेहिं न जाया पुत्त ॥ १९॥ तओ चलियं से चित्तं सत्ताओ। जओ-इंदु चिय रइसोक्खं, तेण वि सउणेहिं साहिओ 10 धम्मो । सयमेकं उक्कंठा, बीयं पुण बरहिणा लवियं ॥ २०॥ तओ जाओ जाया जायणाए, आउलो गओ मिगकोढगनगरे । अब्भुट्टिय भणिओ जियसत्तुणा, किं भे पओयणं ॥ २१ ॥ सुवन्नवन्नलावन्नपुन्नकन्नगाणमागरोऽसित्ति देहि मे एगं । सावभीएण भणियमणेण सयं गंतूण कन्नतेउरे जाएसु जा तुममीहेई. न बीहेइ, सा होउ तुह पत्तित्ति, गओ सो तत्थ । पत्येइ एगमेगमंज
| ॥३६५॥ लिबंधेण ॥ रामाणां रमणीयविभ्रमभृतां माधुर्यमुद्राजुषां, किं ब्रूमः परचित्तविप्लवविधौ पाण्डित्यमत्यद्भूतम् । यनिष्ठप्लवपुष्टरोपि
DemomeoccceDeceme