________________
उपदेशमालाविशेषवृत्तौ
जम्बूचरित्रे
॥ १६५ ॥
वाव'त्ति करेसि । तओ भणियं तेण, तएवि तुह पिउणावि पियामहेणावि सद्धिं 'आवावावत्ति' । तओ उट्ठिऊण गओ सो निय गेहे, हकारिऊण भणिओ जोगराओ । वालेमि ते चत्तारि दीनारसयाणि जइ मे दोन्नि देसि पडिवन्नं तेण, कहिओ कन्ने कज्जवि - सेसो । तओ गओ जोगराओ मूलनासस्स पासे जोहारिऊण भणिओ तेणेसो, नाहं किंपि मग्गेमि जए अणुजाणसि ता तुह पत्तित्तणेण जीवामित्ति । अणुन्नाओ सो तहा आराहिउं लग्गो, जाओ वीसासठाणं । कयाइ पओयणेण पट्टावियाए सेट्टिणीए दिनो सो चैव सहाओ । मुक्का य तेण नेऊण सेट्टिणी कत्थई पच्छन्नघरे । दिन्नं दुवारे तालयं । आगओ मूलनासस्स पासे, कहिं सिट्टिणित्ति पुच्छिओ । न जच्छइ ( जंपिज्जइ ) उत्तरं । निबंधेग य पुच्छिज्जतो जंपेइ, का सेट्टिणी, को तंसि ?, भुज्जो भुज्जो चडिज्जतो भणिइ ' आवावावत्ति, ' सामभेयाइणा भणिजमाणो वि लोएण तं चैव वागरेइ । तओ भणिओ सो लयवुडिसेट्टिणा । जइ एयरस संतियं सव्वस्समप्पेसि ता लहेसि सेट्ठिणि, अन्नहा गया चेव म (तु)हवहुया । तहा कए तेणऽपिया तस्स पिया । दिन्नाणि दोन्नि दीनारसयाणि लयवुडिसेट्ठिणो किंपि वसणभोयणकज्जेण धारिऊग सेसं निक्खयं खड्डाए जहा संकरिया न याणेइ । वसणभोयणाइदव्वव्वए विसेसं पिच्छंतीए तीए पुच्छिओ एसो, कओ ते एत्तिया वित्तसंपत्ती । कहिओ तेण सब्भावो, न उण दव्वगोवणट्ठाणं । तओ घरव्वयजोग्गं मग्गियं किंपि दव्वं । अह रत्तीए तीए सुत्तविड (द्ध ) एण ठियाए उट्ठिऊण तेण तओ ठाणाओ कढियं किंपि । अणुमग्गलग्गाए जाणियं संकरियाए ठाणं । बीयदिणे बाहिरगयस्स तस्स उक्खणिऊण गया सा । आगओ जोगराओ जाव न संकरियं पेच्छ ताव संकिओ गओ निहाणठाणे, तयंपि सुन्नं पिच्छंतो जाओ सव्वसुन्नो । भोयणमेत्तंपि अपावमाणो निग्र्गतूण नयराओ गओ सट्टाणं । चिन्तयति च
यैौदार्यमहोदयान्न विहिता वन्द्यार्थिनां प्रार्थना, यैः कारुण्यपरिग्रहान्न गणितः स्वार्थः परार्थं प्रति । ये नित्यं परदुःखदुखितधियस्ते साधवोऽस्तंगताम्यक्षुः संवृणु बाष्पवेगमधुना कस्याप्रतो रुद्यते ॥ ४७१ ॥
कलिराज्यकथा ।
॥ १६५ ॥