________________
॥ १९ ॥
लघुवृत्तिः, श्लो. २३३० भाव. भं. २१ हितोपदेशमाला, प्रभानन्दकृता गा. ५२६. बृ. टि. अवचूरिः, अंचलगच्छीय जयशेख
२२
रसूरिः, पाटण - लींबडी भण्डारे.
१८
वृत्तिः स्वोपज्ञा लो. ९५००, जेसलमेर. बृ टिप्पनिकायां च. २३ उपदेशमणिमाला कुलकं, जिनेश्वरसूरिकृतं जैन ग्रन्थावली पृ. १९७ २४ उपदेशमाला जिनदासगणिकृता गा. ५४२ छाणी - लींबडी भं. जिनरत्नकोषे.
१७ शीलोपदेशमाला, जयकीर्तिकृता. १४५ श्लो. पाटण भं. वृत्तिः, जयतिलकीया, ६९४९ पा. रा. भं. पुण्यकीर्तिकृता ४०० डेकन कोलेज पूना भण्डारे. २० शीलोपदेशमालावृत्तिः, सोमतिलककृता रचिता १२९४ वर्षे. राजनगर, बृ. टि.
१९
१५
१६
27
33
"
""
""
22
99
एतेनेदं स्पष्टतरं प्रमीयते यत्- कल्याणकामि सुयोग्यधर्माराधकाणां चेतसि परमोच्च कक्षां भजमानाया अस्या छुपदेशमालाया नामसंज्ञामादाय हितेप्त्वमूलिकसद्भावनातो विरच्यमानामौपदेशिकानां स्वप्रन्थार्ना महत्तां चिख्यापयिषुभिर्बहुभिर्विद्वद्भिर्विविधं साहित्यं निर्माय निर्मायमुपदेशमालाया महत्त्वमुद्द्द्घोषितम् ।
तथा च परमगुरूपदिष्टे मुक्तिप्रापके आराधनामार्गे निराबाधं सञ्चरिष्णुभिः विवेकिभिः सुतरामुपादेयभूतायाः मानसिकदुर्वृत्तिनां निग्रहे चाऽश्वानां प्रग्रहवद् दुर्दान्तवृषाणाञ्च नध्यावच्छ्रेष्ठोपायभूताया अस्या उपदेशमालाया लघुबृहद्वृत्यादिस्वरूपेण नानाविधं विवरणात्मकसाहित्यं संस्कृत - प्राकृता-प्रभ्रंश - गूर्जर भाषादिनिबद्धं समुपलभ्यते । तेनापीदं ध्वन्यते यदयं ग्रन्थः भूयान् प्रीतिपात्रमाराधनेसूणां मुमुक्षूणां तथाहि
उपक्रम |
॥ १९ ॥