________________
उपदेशमालाविशेषवृत्तिः
॥ ९९ ॥
सो जो चत्तो मए भणह तुब्भे । किज्जउ आसणगहणं पसायमम्हासु काऊण || ६४|| इय विन्नत्तेण कथं आसणगहणं कओ य उवयारो । सायरमाहारपणामणाइओ तदवसामि । ६५ । भणिउं ताओ पव (वि) ताउ अत्थि एत्थेव भरहवासंमि । वेयड्ढो नाम गिरी झरंतबहुनिज्झरजलोहो ॥६६॥ तत्थ य दाहिणसेढीमंडण सिवमंदिरे पुरे अस्थि । जलणसिहो महीनाओ विज्जुसिहा नाम तस्स पिया ||६७ || दो धूयाओ अम्हे जेट्ठो भाया मे नद्दुमंतो णे । जणओ कयाइ अम्हं चारणमुणिदेसणं सुणइ ॥ ६८ ॥ तायस्स वयंसेणं अग्निसिणऽवसरं लहेऊण । परिपुच्छियं जहा को भत्ता एयाण बालाण ||६९|| भयवं ! होही भणियं च तेण एयाउ भायवहगस्स । भज्जा होहिंति निवो निसमिय कसिणाणणो जाओ || ३७० ॥ एत्थावसरे भणिओ अम्हेहिं ताय ! एस संसारो । एयारिसो जिणेहिं कहिओ अलमित्थ विसएहिं ॥ ७१ ॥ दारुणपरिणामेहिं ताएणं मन्नियं इमं सम्मं । भाउगवल्लहयाए विमुक्कनियदेहसोक्खाओ ॥ ७२ ॥ तस्सेव भोयणाईणि चिंतियंतीओ जाव चिट्ठामो । तावन्नदिणे पुहविं गामागरसंकुलं तेण ।। ७३ ।। दिट्ठा भमंतपणं अम्हाणं भाउगेण पुरवई । तुह माउलस्स धूया कन्ना तीए हरियहियओ ॥ ७४ ॥ हरिऊणमागओ तीए दिट्ठितेयमसहंतओ गओ विज्जं । साहेउं वंसकुडंगयंमि जं पुण इओ उवरिं ॥ ७५ ॥ तं भवओ नायं चिय तुम्ह सयासाउ तंमि कालंमि । आगम्मसामपुव्वं, पुप्फवइए इमं भणियं ॥ ७६ ॥ पंचालसामिपुत्तं परं पवज्जेह तुम्ह जो भाया । सो अलियखग्गवावारणेण इमिणा खयं नीओ ॥७७॥
“ आपदामापततीनां, हितोऽप्यायाति हेतुतां । मातृजङ्घाऽपि वत्सस्य, मेढिर्भवति बन्धने ॥ ७८ ॥ ”
तो सोयनिब्भराओ, बहिरीकयअडवि अंतरालाओ । जा रोवियं पवत्ताओ, ताव अइनिणवयणेहिं ॥ ७९ ॥ पुरफवईए संबोहियाउ तह नद्दुमंतवयणाओ । विन्नायवइयराए, भत्ता एयासिं बंभसुओ ॥ ३८० ॥ होहित्ति तहा भणियं न वियप्पो कोवि एत्थ काव्वो । सुमरिज्जउ मुणिवयणं मन्निज्जर बंभदत्तवई ॥ ८१ ॥ तव्वयणाऽऽयन्नणओ मन्नियमम्हाहिं सानुरागाहिं । तो रहसपरवसाए तीए चलिया सियपडाया ॥ ८२ ॥ तो तह य कयसंकेए विवरीयत्तणमुवागए संतो । अन्नत्थ कत्थइ तुमं पउत्थमन्ने समा
ब्रह्मदत्तचक्रिसन्धिः
॥ ९९ ॥