________________
उपदेशमाला
विशेषवृत्तिः
॥ ९७ ॥
तस्स संमुहं गंतुमह कुमरो ॥ २६ ॥ विहिओ सारहिभावो वरधणुणा तो कमेण गच्छंतो । कोसंबिजणवयाओ विणिग्गओ गदुग्गाओ || २७ ॥ पत्तो गिरिगहणंतरमेगं तरुसिहरहरियसूरकरं । कंटयसुकंटया नाम तत्थ चोराणमहिवइणो ॥ २८ ॥ निवसंति पहाणरहं महिलारयणं च भूसियसरीरं । दट्टुणमप्पपरियरलोयं कुमरं च ते लग्गा ॥ २९ ॥ सन्नद्धबद्धकवया उप्पीलियधणुहपट्टिया होउं । नवनीरवाहधारासरिसं सरवरिसणं काउं ॥ ३३० ॥ कुमरेण वि धीरिममंदिरेण किंचि अविखुब्भमाणेण । हरिणव्व हरि - ir तक्खण ते हारिमाणिया ॥ ३१ ॥ निवडतछत्तविधा नाणाउघायघुम्मिरसरीरा । जाया पलायमाणा दिसो दिसिं निष्फलारंभा ॥ ३२ ॥ तत्तो तमेव रहवरमारूढो जाव जाइ ता धणुणा । भणिओ कुमरो परिसममसमं तं पाविओ इन्हि ॥ ३३ ॥ ता निद्दासुहमेगं, मुहुत्तमुवलंभह रहवरे एत्थ । सुत्तो रयणवईए सहेब अइनेहसहियाए ॥ ३४ ॥ एत्थंतरंमि गिरिनइमेगं पावित रहया थक्का | कवि कुमरो निद्दामुको पवियंभमाणो य ॥ ३५ ॥ जाव निभालेइ दिसंतराई नो ताव वरघणुं नियइ । परिभा वियं जलट्ठाइओ तओ होहि गओत्ति || ३६ || नवजलयर गहिरघोसेण, तेण सहो करेउमारद्धो । पडिवयणमलभमाणेण कवि दिट्टं रहस्स धुरं ॥ ३७ ॥ अइबहलरुद्दिरधारालित्तं संजायसंभमो ताहे । वावाइओ वरधणू, नूणं ति विगप्पिउं पडिओ ॥ ३८ ॥ तस्स रहस्मुच्छंगे निरुद्धसव्वंगचेयणो धणियं । रयणवईए सीयलजलपवणासासिओ संतो ॥ ३९ ॥ उम्मिलियचेयण्णो हाहा भायत्ति रोविडं लग्गो । रयणवईए श्चिय कवि वारिओ रोइयव्वाओ || ३४० ॥ सा तेण तओ भणिया सुंदरि ! नज्जइ फुडं न किंचि जओ । किं वरणू मओ जीवइ त्ति ता तस्स वृत्तंतं ॥ ४१ ॥ ल जुत्तं गमणं अहुणा पुच्छासु (मु ) हस्स मेऽवस्सं । भणियमिमी रन्ने इमंमि बहुसावयाइन्ने ॥ ४२ ॥ कह मंसपेसिसरिसं गम्मं सव्वस्स मुत्तुमिह नाह ! | इच्छसि म ( स ) मं तुमं तह नियडे श्चिय वट्टए वसिमं ॥ ४३ ॥ जेण कुसकंटयाईज (ल) णचलणविलोलिया इह पएसे । दीसंति तत्थ गम्मओ तत्तो जुत्तं करेज तुमं ॥ ४४ ॥ तत्तो गंतुं लग्गो मगहाऽभिमुहं ठियंमि संधीए । विसयस्स गओ गामे एक्कमि सभाठिएण तहिं ॥। ४५ ।। गामपहुणा पलोइय पसन्नरूवं विभावियं हियए । एस महप्पा दिव्वस्स वसगओ कोवि एगागी ॥ ४६ ॥ बहुणा बहुमाणेणं आणीओ
ब्रह्मदत्त
चक्रिसन्धिः
॥ ९७ ॥