________________
४१४
काव्यमाला।
अत्र वैरिनिष्ठराजविषयकभावाभासः कविनिष्ठराजविषयकभावस्येति ऊर्जखी। [चतुर्थो यथा-] 'अस्मिन्नेव जने विधेयमधुना व्यावर्तितेच्छं मनो
दूत्यं वा शशिनः कुले कथमिति क्षिप्तो विमर्षो मया । इत्येवं बहुदोषमाधिगहनं यत्कार्यमङ्गीकृतं
तन्मा भून्नमुचिद्विषो मयि मुधैवाभ्यर्थनाविस्तरः ॥' अत्र विमर्षभावशान्तिनलनिष्ठेन्द्रविषयकभावस्येति समाहितम् । [पञ्चमो] भावोदयो यथा मम
'नेत्रारविन्ददलयोर्लसतारुणिमा
मध्येललाटतटमुत्कटया भृकुट्या । बिम्बाधरेण किमपि स्फुरतारुणेषु
कोपो विभाति भवतोऽभ्युदयन्द्विषत्सु ॥' अत्र क्रोधोदयो राजविषयकभावस्य । षष्ठो यथा ममैव'अप्यादेर्जगतां नवो लवणिमा सीदन्ति गात्राणि किं
रज्यन्ते न हि मानसानि विषये प्रत्यनिरुद्धात्मनाम् । धिग्वृत्तिं मनसः स्पृहातरलितां लभ्येत वायं मया
प्रेयानित्यचलाधिराजतनयाचिन्ता चिरं पातु वः ॥' अत्र भगवदालोकनेन भगवत्याः सर्वमङ्गलाया विस्मयश्रममतिनिर्वे. दोत्कण्ठानां शबलत्वं कविनिष्ठगौरीविषयकभावाङ्गमिति सर्व शिवम् ॥
१. 'दुहितुश्चिन्ता' ख.