SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २८० काव्यमाला। अत्र राजदर्शनात्प्रागेव कवीनां संपत्तिरुक्ता । द्वितीया यथा मम 'यस्मिन्क्षणे चकितबालमृगेक्षणायाः ___कर्णान्तभूमिमभिजृम्भितवान्कटाक्षः । तत्रैव मन्मथशिलीमुखसंचयेन ___ मन्मानसं समभवन्निचितं समन्तात् ॥' अत्र कटाक्षबाणवेधयोरेकक्षणोत्पत्तिप्रतिपादनात्सहभावः । अत्र प्रथमातिशयोक्तौ प्रकृताप्रकृतेति सामान्यत एवोपादानात् । शुद्धसाध्यवसानलक्षणया अभेदोपचारेऽपि अतिशयोक्तिरेव । तत्र धर्मभेदे धर्म्यभेदाध्यव- ' सायो यथा 'कर्णलम्बितकदम्बमञ्जरीकेसरारुणकपोलमण्डलम् । निर्मलं निगमवागगोचरं नीलिमानमवलोकयामहे ॥' अत्र नीलत्वाश्रये भगवति नीलत्वारोपः । चन्द्रोऽयमित्यादौ सादृश्यस्याध्यवसाननिमित्तत्वाद्गौणत्वम् । आश्रयत्वादिसंबन्धस्य तन्निमित्तत्वे तु शुद्धत्वमिति विवेकः। 'भेदाविमौ च सादृश्यात्संबन्धान्तरतस्तथा । गौणौ शुद्धौ च विज्ञेयौइति काव्यप्रकाशोक्तेः । तस्मात्सादृश्यातिरिक्तेन संबन्धेन यत्रान्यस्मिनन्यत्तादात्म्यारोपः सा शुद्धसाध्यवसानेति विज्ञेयम् । कार्ये कारणाभेदाध्यवसानं यथा'तो हरिवइजसपन्थो राहवजीअस्स पढमहत्थालम्बो । सीआवाहविमोक्खो दहमुहवज्झदिअहो उवगओ सरओ ॥' अत्र बाष्पविमोक्षहेतुत्वेन तदारोपः॥ १. 'ततो हरिपतियशःपथो राघवजीवस्य प्रथमहस्तालम्बः । सीताबाष्पविमोक्षो दशमुखवध्य दिवस उपगता शरत् ॥ [इति सेतु० १।१६)
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy