SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ हारे तपोज्ञानसंयमा मुक्तिहेतवः । एकः शब्दर्जुसूत्रेषु संयमो मोक्कारणम् ॥ १३ए ॥ संग्रहस्तु नयः प्राह जीवो मुक्तः । सदा शिवः। अनवाप्तिन्त्रमात्कंठस्वर्णन्यायात् क्रिया पुनः॥ १४०॥ अनन्तमार्जितं ज्ञानं त्यक्ताश्चानन्तवित्रमाः। न चित्रं कलयाप्यात्मा हीनोऽजूदधिकोऽपि वा ॥ १४१॥ धावन्तोऽपि नयाः सर्वे स्युर्जावे कृतविश्रमाः।चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः॥ १४॥ सुनिपुणमतिगम्यं मन्दधीःप्रवेशं प्रवचनवचनं न क्वापि हीन नयौघैः। गुरुचरणकृपातो योजयंस्तान् पदे यः परिणमयति शिष्यास्तं वृणीते यशःश्रीः ॥ १४३॥ गडे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः प्रौढिं प्रौढिमधाम्नि जीतविजयमाझाः परामैयरुः। तत्सातीर्थ्यनृतां नयादिविजयपाझोत्तमानां शिशुस्तत्त्वं किंचिदिदं यशोविजय इत्याख्यानृदाख्यातवान् ॥ १४४॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy