________________
रत्नाकरः । 88
विचार | शीघ्रगतिगोचरभूतं क्षेत्रमित्यर्थ: । ' अयण्ण' मित्यादि अयं जंबूद्वीप एवं भूतो भवति । ततश्च' देवे ण' मित्यादि । ' हव्वमागच्छेज्जा' इत्यत्र यथाशीघ्राऽस्य देवस्य गतिरित्ययं वाक्यशेषो दृश्यः । ' से णं तस्स ठाणस्से' त्यादि अयमत्र भावार्थो लब्ध्युपजीवनं किल प्रमादः । विचारा: तत्र चासेविते अनालोचिते न भवति चारित्रस्याराधना, तद्विराधकश्च न लभते चारित्राराधनाफलमिति । यच्चेहोक्तं विद्याचारणस्य गमनमुत्पादद्वयेन आगमनं चैकेन । जङ्घाचारणस्य तु गमनमेकेन, आगमनं च द्वयेनेति, तल्लब्धिस्वभावात् । अन्ये त्वाहुः-विद्याचारणस्यागमनक विद्याऽभ्यस्ततरा भवतीत्येकेनागमनं गमने तु न तथेति द्वाभ्याम् । जङ्घाचारणस्य तु लब्धिरुपजीव्यमानाऽल्पसामर्थ्या भवतीत्यागमनं द्वाभ्यां गमनं चैकेनैवेति ॥ भगवतीविंशतितमशतके नवमोद्देशके ८०६ प्रतौ ५१५ पत्रे ।। १८० ।।
॥८४॥
88888888888888888888
आलोचनाग्राहकालोचनाचार्यस्वरूपदशविधसामाचारीस्वरूपदशविधप्रायश्चित्तस्वरूपजिज्ञासया सूत्राणि लिख्यन्ते
" दसहि ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसं आलोइत्तए तं जहा- जातिसंपन्ने १ कुलसंपन्ने २ विणयसंपन्ने ३ णाणसंपन्ने ४ दंसणसपंन्ने ५ चरित्तसंपन्ने ६ खंते ७ दंते ८ अमाई ९ अपच्छाणुतावी १० । अट्ठहिं ठाणेहिं संपन्ने अणगाहे अरिहति आलोयणं पच्छित्ततं जहा आयारवं १ आहारवं २ ववहारवं ३ उव्वीलए ४ पकुव्वए ५ अपरिस्सावी ६ निज्जवए ७ अवायदंसी ८ । दसविहा ॐ सामायारी पण्णत्ता तं जहा इच्छा १ मिच्छा २ तहक्कारे ३ आवसिया ४ य निसीहिया ५ । आपुच्छणा ६ य पडिपुच्छा ७, छंदणा
८ य निमंतणा ९ ।। १ ।। उवसंपया १० य काले सामायारी भवे दसहा । दसविहे पायच्छिते पण्णत्ते तं जहा - आलोयणारिहे १ पडिक्कमणारिहे २ तदुभयारिहे विवेगारिहे ४ विउस्सग्गारिहे ५ तवारिहे ६ छेदारिहे ७ मूलारिहे ८ अणवट्टप्पारिहे ९ पारंचियारिहे १० "त्ति । वृत्तिर्यथा-' जाइसंपण्णे ' इत्यादि नन्वेतावान् गुणसमुदाय आलोचकस्य कस्मादन्विष्यते ? इत्युच्यते -जातिसंपन्न: प्रायोऽकृत्यं न करोति, अथ कृतं च सम्यगालोचयति १ । कुलसंपन्नोऽङ्गीकृतप्रायश्चित्तस्य वोढा भवति २ । विनयसंपन्नो वन्दनादिकाया आलोचनासमा चार्याः प्रयोक्ता भवति ३ । ज्ञानसंपन्नः कृत्याकृत्यविभागं जानाति ४ । दर्शनसंपन्नः प्रायश्चित्ताच्छुद्धि श्रद्धत्ते ५ । चारित्रसंपन्नः प्रायश्चित्तमङ्गीकरोति ६ । क्षान्तो गुरुभिरुपालम्भितो न कुप्यति ७, दान्तो दान्तेन्द्रियतया शुद्धि सम्यग् वहति ८ । अमायी अगोपयन्नपराधमा - लोचयति ९ । अपश्चात्तापी आलोचितेऽपराधे पश्चात्तापमकुर्वन्निर्जराभागी भवतीति १० । ' आयारव' मित्यादि । 888
ပြာကား
भगवती
॥८४॥