________________
| दशाश्रुत
स्कंधविचाराः
विचार- परिण्णाते भवति पेस्सा से परिण्णाता भवति उद्दिदुभत्ते से अपरिण्णाते भवति से णं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं रत्नाकरः
ॐ वा तियाहं वा उक्कोसेणं णवमासे विहरेज्जा, णवमा उवासगपडिमा ९ । अहावरा दसमा उवासगपडिमा सव्वधम्मरुईयावि भवति पेस्सा
से परिण्णाता भवति उद्दिदुभत्ते से परिण्णाते भवति से णं खुरमुंडे छिहलिधारए वा तस्स णं आभट्ठस्स समाणस्स कप्पंति दुवे भासाओ भासितए तं जहा जाणं जाणं अजाणं वा णो जाणं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं
दसमासे विहरेज्जा, दसमा उवासगपडिमा १० । अहावरा एक्कारसमा उवासगपडिमा सव्वधम्मरुईयावि भवइ जाव उद्दिदुभत्ते से 1129६)
परिण्णाते भवति सेणं खुरमुंडे वा लुत्तसिरए वा गहितायारभंडगणेवत्ये जारिसे समणाणं णिग्गंथाणं धम्मे पण्णते तं सम्मं काएणं फासेमाणे पालेमाणे पुरतो जुगमायाए पेहमाणो दट्ठण तसे पाणे उद्भुट्ठ पायं रीएज्जा साहठ्ठ पायं रीएज्जा वा तिरिच्छं वा पायं कट्ट रीएज्जा संति परक्कमे संजतामेव परक्कमेज्जा णो उज्जुयं गच्छेज्जा केवलं से णाए पेज्जबंधणे अव्वोच्छिण्णे भवति एवं से कप्पति णायाणुवित्तिए, एत्य णं तस्स पुव्वागमणेणं पुव्वाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे कप्पइ से चाउलोदणे पडिग्गहित्तए णो से कप्पति भिलिंगसूवे पडिग्गहित्तए, तत्थ णं तस्स पुव्वाउत्ते भिलिंगसूवे पच्छाउते चाउलोदणे कप्पति से भिलिंगसूवे पडिग्गहित्तए णो कप्पति चाउलोदणे पडिग्गहित्तए, तत्थ णं पुव्वागमणेणं दोवि पुव्वाउत्ताई कप्पंति दोवि पडिग्गहित्तए, तस्स पुव्वागमणेणं दोवि पच्छाउत्ताइं णो से कप्पंति दोवि पडिग्गहित्तए, जे से तत्थ पुवागमणेणं पुव्वाउत्ते से कप्पति पडिग्गहितए, जे से तत्थ पुव्वागमणेणं पच्छाउत्ते णो से कप्पइ पडिग्गहित्तए । तस्स णं गाहावतिकुलं पिंडवायपडियाए अणुप्पविट्ठस्स कप्पति एवं वदित्तए समणोवासगस्स पडिमापडिवण्णस्स
भिक्खं दलयह, तं चेत्तारूवेणं विहारेणं विहरमाणं केइ पसित्ता वदेज्जा-के आउसो तुमेसि वत्तव्वे सिया समणोवासए पडिमापडिवण्णए Iol अहमंसीति वत्तव्वं सिया, से णं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं एक्कारसमासे
विहरेज्जा, एक्कारसमा उवासगपडिमा ११ । एतोओ थेरेहिं भगवंतेहिं एक्कारसउवासगपडिमाओ पण्णत्ताओ त्तिबेमि । छट्ठा दसा सम्मत्ता ॥ अथैतच्चूर्णियथा-किरियावादीवि भवति आहियवादी एवं चेव अत्थित्तेण भाणियव् जाव से य भवति महिच्छे जहा अकिरियावादिस्स णवरं उत्तरगामिए सुक्कपक्खिए आगमिस्सेणं सुलभबोहीए यावि भवति सव्वधम्मरुई यावि भवति, धर्म:-स्वभाव
॥२१६।।