________________
विचाररत्नाकरः
परिजवेयव्वा नित्थारगपारगो होइ, उवट्ठावणाए वा अभिमंतिज्जइ आराहगो भवइ विग्यविणायगा उवसमं ति, सूरो संगामे पविसंतो lades अपराजिओ भवइ, कप्पसम्मत्तीए मंगलवाहिणी खेमवाहिणी भवइ, तहा साहुसाहुणीसमणोवासगसडियासेससाहम्मियजणचउब्विहेणंपि समणसंघेणं नित्थारगपारगो भवेज्जा, धन्नो संपुन्नलक्खणो सि तुमं ति उच्चारेमाणेणं गंधमुट्ठीओ घेतव्वाओ, तओ जगगुरूणं जिणिंदाणं पूएगदेसाओ गंधड्ढामिलाणसेयमल्लदामं गहाय सहत्थेणोभयक्खंधेसुमारोवयमाणेणं गुरुणा णीसंदेहमेवं भाणियव्वं जहा भो भो
जम्मंतरसंचियगुरुपुन्नपब्भारसुलद्धसुविढत्तसुसहलमणुयजम्मे देवाणुप्पिया ठइयं च णरयतिरियगइदारं तुज्झ त्ति । इति श्रीमहानिशीथतृतीयाध्ययने ||२१३॥ २३ पत्रे ।। ८॥ व यो हि सावधानवद्यभाषाविशेषं न जानीते तस्य वक्तुमपि नानुज्ञा किं पुनर्व्याख्यानादि कर्तुम् । तथा हि
. जिब्भकुसीले से णं अणेगहा तं जहा-तित्तकडुकसायमहुराई लवणाई रसाइं आसायंते अदिट्ठासुयाइं इहपरलोगोभयविरुद्धाइं सदोसाइं मयारजयारुच्चारणाइं अयसब्भक्खाणासंताभिओगाइं वा भणंति, असमयन्नू धम्मदेसणापवत्तणेणं य जिब्भाकुसीले णेए, से भयवं ! भासाए विभासियाए कुसीलत्तं भवति ? गोयमा ! भवति, से भयवं ! जइ एवं ता धम्मदेसणं न कायव्वं ? गोयमा ! सावज्जणवज्जाणं, वयणाणं जो न याणइ विसेसं । वुत्तुंपि तस्स न खमं, किमंग पुण देसणं काउं॥१॥ इति श्रीमहानिशीथतृतीयाध्ययने २४ पत्रे ॥९॥
अथ केचन मिथ्यात्विकृतं तपोऽनुष्ठानादिकं सर्वं व्यर्थं, प्रत्युत कर्मबन्धकारणं, इत्यादि वदन्ति, परं किं कुर्वन्तु ते वराका अनाघ्रातसिद्धान्तगन्धाः, आघातसिद्धान्तगन्धा वा, कर्मैकवशगा भूरितरभवभ्रमणभवितव्यतया परिभूयमाना यत्किञ्चिद्वदन्तु, परं सिद्धान्ते त्वेवम्
तओ भणियं नाइलेणं जहा मा वच्छ ! तुम एतेणं परिओसमुवयासु जहा अहयं असइवारेणं परिमुसिओ, अकामनिज्जराएवि किंचि कम्मक्खयं भवइ किं पुण जं बालतवेणं, ता एते बालतवस्सिणो दट्ठव्वा जओ णं किंचि उस्सुत्तं मग्गयारित्तमेएसि पदीसइ इत्यादि । ||२१३|| l इति श्रीमहानिशीथचतुर्थाध्ययने २८ पत्रे ॥ १० ॥