________________
विचाररत्नाकरः।
।।२११
अथ केचिदुपधानोद्वहनं न स्वीकुर्वते तेऽवश्य बहुलसंसारिणो वेद्याः ।
जे केइ अणुवहाणेणं सुपसत्यं नाणं अहीयंति अज्झावयंति वा अहीयंते इ वा अज्झावयंते इ वा समणुजाणंति तेणं महापावकम्मे महती सुपसत्थनाणस्सासायणं पकुव्वंति, से भयवं ! जइ एवं ता किं पंचमंगलस्स णं उवहाणं कायव्वं ? गोयमा ! पठमं नाणं तओ दया । इति श्रीमहानिशीथतृतीयाध्ययने पञ्चदशे पत्रे ॥३॥
अथातिस्फुटानि प्रतिमार्चनाक्षराणि लिख्यन्ते
भावच्चणमुग्गविहारिया य दव्वच्चणं तु जिणपूया पढमा जइण दोन्निवि गिहीण पढम च्चिय पसत्था । इति महानिशीथतृतीयाध्ययने १९ पत्रे ॥ ४॥
केचिच्चाज्ञानिनो वराकाः श्रीजिनोक्ताक्षरमात्रमप्यश्रद्दधानोऽनन्तसंसारीति विदन्तोऽप्यवश्यंभाविभावानामप्रतीकार्यत्वेन कर्मगतेरचिन्त्यत्वेन सकलागमप्रधानं श्रीमहानिशीथाभिधानं शास्त्रमेव न मन्वते किं कुर्मस्तान् प्रति, न चाशनीयम्, इदं हि कलिकालबलात्क्वचित्क्वचित्रुटितमभूदिति श्रूयते, ततोऽस्य संयोजनावसरे कैश्चिदशिष्टैरत्र यत्किञ्चिक्षिप्तं भविष्यतीति । यत इदं श्रीहरिभद्रसूरिभिः सर्वसंमत्या लिखित
श्रीवृद्धवादिसूरिश्रीसिद्धसेनदिवाकरश्रीजिनदासगणिक्षमाश्रमणादिभिर्महापुरुषैर्युगप्रधानैः पूर्वगतश्रुतधारिभिर्भूयोभिः संभूयेदं बहुमतं चेत्यत्रैव | लिखितमस्ति । तथा हि
एयं तु जं पंचमंगलमहासुअक्खंधस्स वक्खाणं तं महया पबंधेणं अणंतगमपज्जवेहि सुत्तस्स अप्पियभूयाहिं निज्जूत्तिभासचुण्णीहिं जहेव अणंतनाणदंसणधरेहिं तित्थयरेहिं वक्खाणियं तहेव समासओ वक्खाणिज्जंतं आसि । अह सन्नया कालपरिहाणिदोसेणं ताओ निज्जुत्तिभासचुन्नीओ वुच्छिनाओ, इओ य वच्चंतेणं कालसमएणं महिड्विपत्ते पयाणुसारीवइरसामीनाम दुवालसंगसुयहरे समुप्पन्ने, तेण य पंचमंगलमहासुयक्खंधस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ, मूलसुत्तं पुण सुत्तत्ताए गणहरेहिं अस्थत्ताए अरिहंतेहिं भगवंतेहि धम्मतित्थयरेहिं तिलोगमहिएहिं वीरजिणंदेहिं पन्नवियं, एस वुडसंपदायो एत्थ य जत्थ जत्थ पएणाणुलग्ग सुत्तालवगं न संपज्जइ तत्थ | तत्थ सुयहरेहिं कुलिहियदोसो न दायव्वोत्ति, किं तु जो सो एयस्स अचिंतचिंतामणिकप्पभूयस्स महानिसीहसुयक्खंधस्य पुवायरिसो
||299॥