________________
विचार- 08| एकान्ते तस्यानुपघातके स्थाने अपनयेत्-परित्यजेत्, नैनं त्रसं सङ्घातमापादयेत्-नैनं त्रसं सङ्घातं-परस्परगात्रसंस्पर्श-पीडारूपमापादयेत्- Jadej रत्नाकरः प्रापयेत्, अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः । एकग्रहणे तज्जातीयग्रहणदन्यकारणानुमतिप्रतिषेधश्च, शेषमत्र प्रकटार्थमेव, नवरमुन्दकं
स्थंडिलम्, शय्या सर्वाङ्गिकी वसतिर्वेत्युक्ता । इति श्रीदशवैकालिकसूत्रवृत्तौ हारिभत्र्यां षट्जीवनिकायाध्ययनेप्रान्ते ॥ ७ ॥
एतेन वार्द्धकादिकारणाद्दण्डको ग्राह्यो, न तु सर्वैरिति यत्केचन वदन्ति तदपास्तं द्रष्टव्यम्, विशेषानभिधानाद्गुच्छकरजोहरणादीनामपि
कारणिकत्वापत्तेः । इति श्रीदशवैकालिकविचाराः । 11१८७
अथोत्तराध्ययनविचारा लिख्यन्ते
तत्राचाम्लादितपोमहिम्ना यथा द्वादशवर्षाणि कुशलिनी द्वारिका स्थिता तथा लिख्यतेअण्णत्थ वसुदेवनंदणेण बीयवारं पि घोसावियं नयरीए भो जायवा ! भो पुरजणा ! सुहलालिया ! महंत दीवायणभयं समुट्ठियं ता विसेसेण धम्मपरायणा होह, पाणाइवायमुसावायपरदव्वहरणपरदारसंगपरिग्गहे जह सत्तीउ विवज्जेह, आयंबिलचउत्थछट्ठट्ठमदसमदुबालसाइं तवमणुढेह, पयत्तेण य देवसाहुपूयापरायणा होह, तेहि वि तह त्ति पडिवन्नं हरिवयणं, दीवायणो विदुम्मई अइदुक्करं बालतवमणुचरिऊण बारवईविणासे कयनियाणो मरिऊण समुप्पण्णो भवणवासी देवो अग्गिकुमारे, संभारियं जायववइरं आगओ अ बारवईविणासणिमित्तं जाव सो न पहवइ जओ सव्वओ चेव जणो तवोवहाणनिरओ देवयावंदणच्चणपरो मंतजावपरायणो न परिभविउं वाइज्जइ एवं दीवायणो छिद्दन्नेसी ठिओ अच्छइ ताव जाव गयाइं बारस वरिसाई । तओ लोएण चिंतियं अहो ! निज्जिओ निप्पभो पडिहयतवो दीवायणो कउ ति निमओ बारवईजणो पुणरवि कीलिउमाढत्तो, कायंबरीपाणमत्तो रइपरायणो जाओ । तओ सो
अग्गिकुमारो छिदं लहिऊण विणासेउमारद्धो उप्पाया बहुरूवा समुप्पण्णा । इत्यादि । इति श्रीद्वितीयोत्तराध्ययनगोअरग्गपविट्ठस्सेति a गाथा २९ वृत्तौ चतुर्दशसहस्याम् ॥ ८॥
केचिद्वदन्ति एकगच्छवासिनोऽपि यत्किञ्चित् प्ररूपयन्त्वन्ये आत्मनां किमुत्सूत्रं विलगति ? गणाधीशस्तान् शिक्षयिष्यति आत्मनां ॥१८७|| गणपृथक्करणादिव्यर्थमित्यादि, परं तदज्ञानविलसितम्, यतो गणाधीशो यदि शिक्षयति तदा तु भव्यमेव, यदि तु गणाधीशस्तत्साहाय्यकारी