SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ अथ सिद्धजीवभेदानाह - सिद्धा पनरसभेया, तित्थातित्थाइसिद्धभेएणं । जीवविचार एए संखेवेणं जीवविगप्पा समक्खाया ॥२५॥ सिद्धाः सर्वकर्मनिर्मुक्ता जीवाः । तीर्थकरातीर्थकरादिसिद्धभेदेन पञ्चदशभेदा ज्ञेयाः । अत्र सूत्रे प्राकृतत्वात्करपदलोपः। २। तत्र तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धाः १ अतीर्थकराः सामान्यकेवलिनः सन्तो ये सिद्धास्तेऽतीर्थकरसिद्धाः २ Bा आदिपदात्तीर्थसिद्धा अतीर्थसिद्धादिपञ्चदशभेदाः नवतत्त्वादिभ्यो ज्ञातव्याः । इत्थं संक्षेपेण एते जीवानां विकल्पाः भेदाः । समाख्याताः कथिताः ॥२५॥ अथ यद्वक्तव्यं तत्स्वयमेव सूत्रकृदाह - जीवविचारादि एएसि जीवाणं सरीरमाऊठिईसकायंमि ।। प्रकरणचतुष्टयम् पाणा जोणिपमाणं जेसिं जं अस्थि तं भणिमो ॥२६॥ ॥१९॥ एतेषां पूर्वोक्तैकेन्द्रियादीनां जीवानां शरीरमिति प्रमाणशब्दस्य सर्वत्राभिसम्बन्धात् शरीरप्रमाणं १, आऊत्ति-जघन्योत्कृष्टायु: Do6/062600606006d6d6d6d6/ A6A60-6006006060666n
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy