________________
असुराण अहिय अयरं देसूणदुपल्लयं नव निकाए । बारसवासुणपणदिण छमास उक्किट्ठ विगलाऊ ॥२४॥ पुढवाइ दसपयाणं अंतमुहुत्तं जहन्नआउठिई । दससहसवरिसठिइआ भवणाहिवनिरयवंतरिया ॥२५॥
वेमाणिअजोइसिया पल्लतयटुंसआउआ हुंति ।
. पृथिव्यप्वायुवनस्पतीनां चतुर्णां दण्डकानामनुक्रमेण बावीसेत्यादि स्थितिरायुर्ज्ञातव्यं, अयम्भावः-पृथिव्याः द्वाविंशतिजीवविचारादि-13 वर्षसहस्राण्युत्कृष्टमायुः, तथा सग त्ति-अपां सप्तसहस्रवर्षाणि, तथाऽग्नेरने पृथक् वक्ष्यमाणत्वात्, वायोः त्रीणि वर्षसहस्राणि, प्रकरण- तथा वनस्पतेः दशसहस्रवर्षाण्यायुः ॥२२॥ चतुष्टयम्
_ 'तिदिणग्गि त्ति' अग्नेः त्रीण्यहोरात्राणि, तथा 'नरतिरि' इति नराणां तिरश्चां च त्रीणि पल्योपमानि देवकुरूत्तरकुरु-1B युगलिकापेक्षया तथा 'सुरनिरयसागर तित्तिसा' त्ति सुराणां नारकाणां चायुरुत्कृष्टं त्रयस्त्रिंशत्सागरोपमाणीदं च सर्वार्थविमान
606060-60-6006060 6006206a
6006060600606A6A6d6i0nha
॥१०७॥