________________
चंद्रिकासमेतः . रुमहतिवाच्यवदितिविश्वकोशात् । पटुरितितुतत्पर्यवसितार्थकथनपटुर्दक्षायादीत्या दिनाकीर्तिविषयेऽर्जुनोधवलइतिवत्पार्थइयर्थांतरस्यधनुर्विषयेभीष्मोभीषणइतिवद्गां गेयइसतिरस्यचसंग्रहः । भीष्मस्तुभीषणेरुद्रेगांगेयेचनिशाचरइतिविश्वः। क्रोडीकर णादेकद्वंतगतफलद्वयन्यायेनसंग्रहात् । अकुशमिति । कपालिनोहरस्यभागधेयंभाग्य तत्त्वेनाध्यवसितंपार्वतीस्वरूपंचित्तआविरस्तुप्रकटीभवत्वितिसंबंधः। किंभूतं । कुचयोः कुचविषये अकृशंस्थूलम् । एवमग्रेपि । विलग्नोमध्यः । विलग्नोमध्यलग्नयोरितिवि श्वः। विपुलमायतम् । अधरेअधरोष्ठे । अरुणमारक्तम् । अरुणाधरमितिपाठस्तुप्रक मभंगादयुक्तः । चित्तेइतिकरुणाशाली यत्रापिमध्यमणिन्यायेनसंवध्यते । एवम् 'तु पारास्तापसवातेतामसेषुचतापिनः ॥ गंतास्ताडकाशत्रोभूयासुर्ममभूतये इसादावधि करणानेकखप्रयुक्तः 'यमःप्रतिमहीभृतांहुतवहोसितन्नतांसाखलुयुधिष्ठिरोधनपति र्धनाकांक्षिणां ॥ गृहंशरणभिच्छतांकुलिशकोटिमिनिर्मितंवमेकइहभूतलेबहुविधोवि धात्राकृतः॥' इसादौसंबंधिभेदप्रयुक्तश्चोल्लेखोद्रष्टव्यइतिदिक् ॥ २२ ॥ इसलंकारचं द्रिकायामुग्लेखप्रकरणम् ॥
स्यात्स्मृतिभ्रांतिसंदेहैस्तदंकालंकृतित्रयं॥ पं कजंपश्यतःकांतामुखमेगाहतेमनः ॥ २३ ॥ अयंप्रमत्तमधुपस्त्वन्मुखंवेत्ति पंकजम् ॥ पंक
वासुधांशुवैत्यस्माकंतुननिर्णयः ॥ २४ ॥ स्मृतिभ्रान्तिसन्देह सादृश्यानिबद्ध्यमानःस्मृतिमान्भ्रान्ति मान्ससंदेहइतिस्मृत्यादिपदांकितमलंकारत्रयंभवति । तच्च क्रमेणोदाहृतम् । यथावा ॥ दिव्यानामपिकृतविस्मयांपुर स्तादभस्तःस्फुरदरविंदचारुहस्तां ॥ उद्दीक्ष्यश्रियमिवकांचि दुत्तरंतीमस्मार्षीजलनिधिमंथनस्यशौरिः॥पूर्वत्रस्मृतिमदु दाहरणेसशस्यैवस्मृतिरत्रसालक्ष्मीस्मृतिपूर्वकन्तत्सम्बं धिनोजलनिधिमंथनस्यापिस्मृतिरितिभेदः पलाशमुकुलभ्रां त्याशुकतुंडेपतत्यलिः॥सोपिजंबूफलभ्रांत्यातमलिंधर्तुमिच्छ ति ॥ अत्रान्योन्यविषयभ्रांतिनिबंधनःपूर्वोदाहरणाद्विशेषः । जीवनग्रहणेनम्रागृहीत्वापुनरुन्नताः॥ किंकनिष्ठाःकिमुज्ये